पृष्ठम्:वेदान्तसारः.djvu/१७८

पुटमेतत् सुपुष्टितम्

१४ ० श्चैढ़ाश्तसः [अधिं,

रैितेि चेत्; न, अन्यासां 'वेदान्ताविरोधिनीनां बह्वीनां मन्वादिस्मृतीं- नामनवकाशप्रसक्तेः । वेदस्योपबृंहणपेक्षत्वेऽप्यनन्यपराविरुद्धानेकस्मृतिषु सतीषु, विरुद्धायां2 वेदोदितार्थविशदीकरत्वाभावेन3 तस्या उपबृंहणत्व- मन्याय्यमित्यर्थः ॥

योगीन्द्रकपिलस्य तथानुंपलब्धेः कथं स्म्रृत्यन्तरं न्याय्यमिति चेत्, तत्राह-

इतरेषां चानुपलब्धेः ॥ २ ॥

creation, etc. of the world. If this is not accepted this kapila-Smrti cannot be a supporting text. Hence, there can be no any purpose of that particular Smrti text. It is not so; because it results there being no room for other Smrti, Manusmrti, etc., that are not opposed to the Vedanta. It is true that the Vedic texts require Smrti works for support' ; however when there are many other Smri'ti works agreeable to the Vedic texts, the Smrti that is opposed to the Veda, cannot be considered as the work for support. But Kapila, the greatest of the sages, does not accept that doctrine of the other Smrtis. How then is it right to say that other Smrtis are the works of support? The answer is this- 2. Itaresam canupalabdheh

And because the others have not accepted the doctrine of Kapila.

1 वेदाविरोधिनीनां A !. 2 विरुद्धार्थायाः A 1. 3 विशदीकरणत्वाभावेन M 1,2 'vide ' पुंराणैरेितिंहासैश्च वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदिति ॥