पृष्ठम्:वेदान्तसारः.djvu/२६१

पुटमेतत् सुपुष्टितम्

द्वितीयाध्याये चतुर्थः पादः

प्राणोत्पत्यधिकरणम् १

तथा प्राणाः ॥ १ ॥

यथा जीवोऽनुत्पत्तिनित्यत्वश्रुतेर्नोत्पद्यते 1तथेन्द्रियाण्यपि; ' असद्वा इदमग्र आसीत् । ऋषयो वाव तेऽग्रेऽसदासीत् । प्राणा वा ऋषय:2 ' इति प्रलयकाले प्राणानां स्थित्युपदेशात् ॥

ADHYAYA II, PADA IV

PRANOTPATTYADHIKARAA 1

1.Tatha Pranah

Thus the Pranas (sense-organs) also are not created.

the individual selves are not created; because there are scriptural texts to prove that they are not produced and they are eternal. Same is the case with the sense-organs also. It is taught in the scriptures that, at the time of the Pralaya (the deluge), the Pranas did exist. The scriptural text is this- ' The non-being (Asat) alone was in the beginning. Those sages in the beginning were. indeed, the Asat (i.e.

1जीवोत्पतिर्नित्यत्वश्रुतेर्नोपपद्यते A 1, M 1, pr, 2माध्यन्दिनीयशतपथब्राह्मणे षष्ठकाण्डप्रथमप्रपाठकारम्भे पठयते- ' असद्वा इमग्र आसीत् ' । तदाहुः ! के तदसदासीदिति । ऋषयो वाव तेऽग्नेऽसदासीत् । तदाहुः । के त ऋषय