पृष्ठम्:वेदान्तसारः.djvu/२७४

पुटमेतत् सुपुष्टितम्

तृतीयाध्याये प्रथमः पादः

तदन्तरप्रतिपत्यधिकरणम् १

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥

जीवो 1देहाद्देहान्तरप्राप्तौ2 भूतसूक्ष्मैः संपरिष्वक्तो यातीति पञ्चाग्नि- विद्यायां प्रश्नप्रतिवचनाभ्थामवगभ्यते । ' वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति प्रश्नः, ' इति तु पञ्चम्यामाहुतावापः पुरुष-

ADHYAYA III, PADA I

TADANTARAPRARTIPATTYADHIKARANA 1

1. TadantarapratiPattau ramhati samparisvaktah,
prasnanirupanabhyam

In obtaining another of that, he goes embraced as understood from question and explantion.

The self, when going from one body to another, goes embraced by the subtle rudiments of the elements. This is known from the question and answer recorded in the Pancagnividya (Chand. V -3-3). The question is this :- ' Do you know why in the fifth oblation water becomes to be called ' person '? The reply is this :-' Thus indeed in the fifth

1देहात् otmitted M 1.2प्रतिपत्तौ omitted A 1, M 1.