पृष्ठम्:वेदान्तसारः.djvu/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

संध्याधिकरणम् १

संध्ये सृष्टिराह हि॥१॥

संध्ये स्वप्ने " अथ रथान् रथयोगान् 'पथः सृजते इत्यादेिनाभेि- हिता सृष्ट्रिर्जीवकृता! । " पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता इति स्वप्नदृशं जीवमेव कर्तारमाह हि' श्रुतेिः ॥

ADHYAYA III, PADA II

SAMDHYADHIKARANA 1

1. Samdhye srstriaha hi

In sleep) the scriptures state, there is creation. The word · samdhya' means 'sleep'. The creation mentioned in the text, ' Then he creats chariots, horses, roads, etc. (Brh. IV. 3-10) is effected by the individual self. It is so, because the following scriptural text declares the individual self, the experiencer of the dream, as the creator of what he sees in the sleep-' He creats the tanks and streams, as he is the creator' (Br h . IV. 3-10). पथः सृजते omitted M 2, Pr, हि omitted M 1, Pr.