पृष्ठम्:वेदान्तसारः.djvu/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
[अधि.
वेदान्तसारः

पुरुषविद्याधेिकरणम् ९

पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ २४ ॥

छान्दोग्ये तैतिरीयके चाम्नाता पुरुषविद्या भिन्ना; यजमानपत्न्या- दीनां यज्ञावयवानामितरेषां सवनत्रयादीनां चैकत्राम्नातानामन्यत्रानाम्नानात्, फलभेदाच्च । तैत्तिरीयके आत्मादीनां यजमानत्वादिकल्पनम्' । "सायं- प्रातर्मध्यंदिनानां 'सवनत्रयत्वकल्पनम् । ब्रह्ममहिमप्राप्तिः फलम् ! "अत्र

PURUSAVIDYADHIKARANA 9

24. Purusavidyayamapi cetaresamanamnanat

There is difference among the Purusavidyas also; because what is stated in one, is not stated in the other. The Purusavidyas described in the Taittiryaka and the Chandogya Upanisads are different from each other. In one of them are stated the agent of the sacrifice and his wife as the limbs of the sacrifice and the three libations. These have not been recorded in the other text. There is also difference in respect of the fruits. In the Taittiriyaka text the self of the meditator is mentioned as Yajamana (the agent of the sacrifice). The evenings, mornings and middays are mentioned as the three Savanas (libations). The fruit is the attainment of the greatness of the Brahman. In this आदि omitted M 1, Pr.

सायंप्रातर्मध्यदिनसवनतवकल्पनं M 1, Pr.A 1, सवनत्वकल्पनं A 1, M 1,Pr. अत्रेत्यं श्रीभाष्यश्रुतप्रकाशिका- कथं फलाश्रवणम् । पुरुषविद्याया उपरिष्यत्

  • ब्रह्मणेो महिमानमाप्नोति ' इतेि हि फलं श्रूयते । तन्न । केवलपुरुषविद्याया ब्रह्मविद्या-

त्वाभावात् ब्रह्मप्राप्तिरूपं फलमयोग्यत्वात् पुरूषविद्यासंबन्धमनवाप्य पूर्वानुवाकोक्तब्रह्म- विद्ययान्वितं भवति । यथा द्वादशाहीनस्येति वाक्यं सत्रप्रकरणेडधीतमपि तत्र संबन्धु मयोग्यत्वात् तत् उत्कृष्याहीनप्रकरणे संबन्ध्यते तद्वत् ॥* इति । 1.