पृष्ठम्:वेदान्तसारः.djvu/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
[अधि.
वेदान्तसारः

वपि मन्त्रसामथ्र्येन प्रयीजनभेदारावगमादध्ययनशेषभूताविति न विद्याङ्गभूतौ॥ हान्यधिकरणम् ११ हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दःस्तुत्यु- पगानवतदुक्तम् ॥ २६ ॥ विदुषो ब्रह्म प्राप्नुवतः' पुण्यपापयोर्वेिमोचनमेकस्यां शाखायां विदुषस्तच्चिन्तनार्थमधीतम् | विमुक्तयोः प्रवेशस्थानमेकस्यां शाखायां पुण्यस्य प्रवेशस्थानं सुहृदो दुष्कृतस्य शत्रव इति । एकस्यां शाखायां विमोचनं प्रवेशस्थानं चेत्युभयमाम्नातम् । सर्वै तच्चिन्तनार्थम् ! हानावेिति प्रदर्श-

1-2-1). These Mantras of the Taittiriyakas have certain power and lead to different results. Thus they form parts of the study of the Vedas. They are not parts of the Vidya. 26. Hanau tupayanas'abdaS'esat'vat kusacchandah. stutyupaganavat taduktam The statement of getting rid of something has another supplementary statement regarding its reaching another, as in the case of Kustas, metres, praise and singing. This has been stated. In one S'akha it is stated that the wise, who attain the Brahman, get rid of the Punya and Papa. This is said to be meditated upon. In another S'akha are mentioned the places of entry of them. The Punyakarmans attach themselves to his friends and Papakarmans enter his enemies. In one Sakha, are mentioned both the release from them and the places of entry of them. All these are I प्राप्तवतः A 1.