पृष्ठम्:वेदान्तसारः.djvu/३५४

पुटमेतत् सुपुष्टितम्
३१६]
अधि.
वेदान्तसारः

सैव हि सत्यादयः ॥ ३७ ॥

"सेयं देवतैक्षत इतेि प्रस्तुता देवतैव सर्वत्र प्रश्नगता । प्रतिवचनेषु च "तत्सत्यं स आत्मा" इत्यादय इत्यैक्यम् ॥

कामाद्याधेिकरणम् १६

कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३८ ॥

"दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् इत्युक्त्वा "एष आत्मापहतपाप्मा " इत्यारभ्य "सत्यकामः सत्यसंकल्पः" ईति छान्दोग्ये । वाजिनां च "य एषोऽन्तर्हृदय अाकाशस्तस्मिञ्छेते सर्वस्य बशीं सर्वस्येशानः" इति । अभयत्र हृदयायतनत्वसत्यसंकल्पत्वतद्विशेषरूप-

37. Saiva hi satyaadayah

Indeed the same Highest God and The Truth etc.

The questions asked in different contexts are about the same Divinity mentioned in the text-' This Divinity thought' (Chand. VI..3-1). The replies also mean the same thing, namely, 'That is Reality. That is the Self etc ' (Chand. VI-8-7).

KAMAADYADHIKARANA 16

38. Kamaadaadidtaratra tatra caayatanaadibhyah

Desire, etc. are common here and there, as known from the abode etc. In the Chandoyopanishad occur the following passages :- 'In it there is the subtle Akas'a (Brahman) This and what is within that, both should be meditated upon. (Chaand. VIII-I-I). 'This is the Self devoid of evils' (Chaand. VIII-1-5). 'With true desire and true will' (Chaand. VIII-1-5). In the BrhadaaraNyakopanishad it is stated thus-' In the space within the-