पृष्ठम्:वेदान्तसारः.djvu/३६

पुटमेतत् सुपुष्टितम्

xxxviii

अधि सूत्राणि
आप्रयाणाधिकरणम्
तदधिगमाधिकरणम्
इतराधिकरणम्
अनारब्धकार्याधिकरणम्
१० अग्निहोत्राद्यघिकरणम्
११ इतरक्षपणाधिकरणम्

११

१९
द्वितीयपादः
वागधिकरणम्
मनोऽधिकरण्म्
अध्यक्षाधिकरणम्
भूताधिकरणम्
आसृत्युपक्रमाधिकरणम्
परसंपत्त्यधिकरणम्
अविभागाधिकरणम्
तदोकोऽधिकरणम्
१० निशाधिकरणम्
११ दक्षिणायनाधिकरणम्

११

२०
तृतीयपादः
अर्चिराद्यधिकरणम्
वाय्वधिकरणम्
वरुणाधिकरणम्
आतिवाहिकाधिकरणम्
कार्याधिकरणम् १०



१५
चतुर्थपादः
संपद्याविर्भावाधिकरणम्
अविभागेनदृष्टत्वाधिकरणम्
ब्राह्माधिकरणम्
संकल्पाधिकरणम्
अभावाधिकरणम्
जगद्व्यापारवर्जाधिकरणम्

६'

२२

आहत्य=१५६ आहत्य=५४५

सौत्री स्ंख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे


(अधिकरणसारावली,१६)