पृष्ठम्:वेदान्तसारः.djvu/३७४

पुटमेतत् सुपुष्टितम्
३३६]
अधि.
वेदान्तसारः


भावासंभवात्; "उद्गीथमुपासीत" इत्युद्गीथाश्रयतामात्रप्रतिपादनात् ॥

दर्शनाच्च ॥ ६४ ॥

"एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वोश्चर्त्विजोऽभिरक्षति" इति ब्रह्मणो वेदनेन सर्वरक्षणं ब्रुवती श्रुतिरुद्गातृप्रभृतीनां वेदनस्यानङ्गतां दर्शयतीत्युपादानानियमः1 सिद्धः ॥

इतेि श्रीभगवद्रामानुजविरचिते वेदान्तसारे

तृतीयस्याध्यायस्य तृतीयः पाद: ॥


he does with the knowledge, that is more powerful' (Chand. 1-1-10). Therefore it cannot be a part. The text, 'Meditate on the Udgitha' (Chaand. 1-1-1) states merely that the meditation should be on Udgitha.

64. DarSanaacca

And because the scripture declares it. 1The Brahman-priest, who knows this, saves the sacrifice, the sacrificer, and all the officiating priests' (Chaand. IV.17-10). This text declares that all are saved through the knowledge of the Brahman-priest and that the knowledge on the part of the priests Udgatr etc. is not auxiliary of the sacrifice. Therefore there is no necessity to connect the meditations with the sacrifices.

THUS ENDS THE 3rd PADA OF THE 3rd ADHYAYA.


1 उपासनोपादानानियम: Pr