पृष्ठम्:वेदान्तसारः.djvu/३७५

पुटमेतत् सुपुष्टितम्

तृतीयाध्याये चतुर्थः पादः ॥

पुरुषार्थाधिकरणम् १

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥

विद्यातः पुरुषार्थ इतेि भगवान् वादरायणे मेने । "ब्रह्मविदाप्नोति परम्" "यो वेद् नेिहेितं गुहायां परमे व्योमन् | सोऽश्नुतें सर्वान् कामान् सह । ब्रह्मणा" इत्यादिशब्दात् ।


ADHYAAYA III, PAADA IV

PURUSHAARTHADHIKARANA 1

1. Purusharthotah Sabdaaditi Badaraayanah

The cardina] benefit of life starts from thence, on account of the scriptural text: thus Baadaraayana opined. The illustrious Badaraayana thinks that the cardinal benefit of life results from knowledge. The scriptural authorities are these: 'The knower of the Brahman reaches the Highest' (Tait. 1-2.1). 'He, who knows Him set down in the secret abode, enjoys in the highest heaven, all desires as well as the Brahman' (Tait. 1-2-1). 43