पृष्ठम्:वेदान्तसारः.djvu/३८७

पुटमेतत् सुपुष्टितम्
२, ३]
'३४९
तृतीयाध्याये चतुर्थः पादः

"उद्गीथमुपासीत" इतेि वेिधिप्रत्ययाच्च |

पारिप्लवाधिकरणम् ३

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥

वेदान्तेषु तत्तद्विद्यारम्भेऽधीताः"प्रतर्दनो ह वै" इत्याद्याख्यायेिकाः 1पारिप्लवार्थाः, "आख्यानानि शंसन्ति" इति तत्र विनियोगादिति चेत्, न । तत्रैव "मनुर्वैवस्वतः" इत्याद्याख्यानानां विशेषितत्वात् तेषामेव तत्र वेिनेियोगः ।

तथा चैकवाक्योपबन्धात् ॥ २४ ॥

The text, 'Meditate on the Udgitha' (Chand. I-I-I) has the grammatical suffix indicating the injunction.

PAARIPLAVADHIKARANA 3

23. Paariplavaarthaa iti cenna visesitatvaat

Should it be said that they are for the purpose of Paaariplava (the narration of the stories); not so, since some are specified.

We study in the texts of Vedaanta in the beginning of the Vidyaas certain stories such as that of Pratardana, son of Divodaasa. (Kaus. III-I). These stories are connected with Paaariplava (the narration of the stories) ; because it is stated therein thus: 'They tell the stories'. It is not so. Certain stories such as ' King Manu, son of Vivasan ' are specified for the purpose. Therefore they only have to be applied for that purpose.

24.Tathaa caikavaakyopabandhaat

And this is so, because they constitute as one sentence.


1अत्र पारिप्लवशब्दस्याख्यानशंसनमर्थः