पृष्ठम्:वेदान्तसारः.djvu/३८८

पुटमेतत् सुपुष्टितम्
३५०]
अधि.
वेदान्तसारः

विद्याविधिनैकवाक्यत्वाच्च "सोऽरोदीत्" इत्यादिवत् वेिद्यास्तुत्यर्था एताः ।


अग्नीन्धनाधिकरणम् ४

अत एव चाग्निन्धनाद्यनपेक्षा ॥ २५ ॥

ऊर्ध्वरेतसाम् "एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" इत्यादेिश्रुतेरेव तेषां विद्यावत्त्वात् 1तेष्वाधानाद्यनपेक्षा विद्या ।

सर्वापेक्षाधिकरणम् ५

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥

These passages narrating the stories constitute one sentence with the injunction. Therefore these are intended to glorify the knowledge, as in the case of the text, ' He cried' (Tait. Sam, 1-5-1.)

AGNINDHANAADHIKARANA 4

25. Ata eva caagnindhanadyanapeksha

For this very reason, there is no need of the lighting of the fire etc. Those, who live in perpetual celibacy, possess knowledge. This is stated in the text, 'Those, who want to reach this world, become Samnyaasins ' (Br. IV.4.22). Hence knowledge does not require the works Adhaana etc.

SARVAAPEKSHAADHIKARANA 5

26. Sarvaapekshaa ca yajnaadisruterasvavat

And there is need of all works, on account of the scriptural statement of sacrifices etc. as in the cse of the horse.

1तेष्वैव A 1.