पृष्ठम्:वेदान्तसारः.djvu/३९९

पुटमेतत् सुपुष्टितम्
१२]
३६१
तृतीयाध्याये चतुर्थः पादः

कर्मस्यरूपवत् तदङ्गाश्रयमप्यार्त्विज्यम् । साङ्गफलसाधनकर्मानुष्ठानाय हि ऋत्विक् परिक्रीयते ।

सहकार्यन्तरवेिध्यधिकरणम् १२

सहकार्यन्तरविधिः पक्षेण तृतीयंतद्वतोविध्यादेिवत्॥४६॥

"तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य" इत्यारभ्य "अथ मुनिः" इत्यत्र 1विद्यावतो यज्ञादिवत् बाल्यपाण्डित्ययोस्तृतीयं सहकार्यन्तरं मौनं विधीयते, पक्षेण प्रकृष्टमननशीले मुनिशब्दप्रयोगात् । वेिद्याभ्यासरूपं मननमिदमप्राप्तमेव ।

The works related to the main as well as those that are related to the integral parts, must be performed by the priest i.e., Rtvik. Indeed the priest is engaged to perform the works till they yield their results.

SAHAKAARAYANTARAVIDHYADHIKARANA 12

46.Sahakaarayantaravidhih pakshena trtiyam tadvato vidhyaadivat

There is injunction of the third auxiliary means for him who possesses that, as in the case of injunctions of other objects; the term, Muni is alternatively used to donote the sound meditator. 'Therefore let the Brahmana, after obtaining the learning. wish to stand in a child-like state and after obtaining the child-like state and learning, he must be a Muni.' (Brh. III-5.l). Here the text enjoins the Muni-hood as the third auxiliary the other two being the child-hood and learning. This injunction

1विद्यावतः omitted A 1