पृष्ठम्:वेदान्तसारः.djvu/४१४

पुटमेतत् सुपुष्टितम्
३७६
[अधि.
वेदान्तसारः

"यदेव वेिद्यया' इत्यत्र फलप्रतिबन्घोऽस्तीति ह्युक्तम् ॥

इतरक्षपणाधिकरणम् ११

भोगेन त्वितरे क्षपयित्चाथ संपद्यते ॥ १९ ||

आरब्धकार्ययोः पुण्यपापयोर्यप्फलं तदेकशरीरावसानमनेकशरीरावसानं वा भुक्त्वैव तदनन्तरं ब्रह्म प्राप्नोति ||

इतेि श्रीभगवद्रामानुजविरचिते वेदान्तसारे चतुर्थस्याध्यायस्य प्रथभः पादः ॥


For there is the text, ' whatever he does with knowledge'. (Chand. 1-1-10).

ITARAKSAPANADHIKARANA 11

19. Bhogenatvitare ksapayitvatha sampadyate

But having destroyed the two kinds of deeds, by the enjoyment of their fruits he reaches the Brahman.

Some good and bad deeds begin to yield fruits. These fruits have to be enjoyed in one life or in many lives. Then he attains the Brahman.

THUS ENDS THE 1ST PADA OF THE 4TH ADHYAYA.