पृष्ठम्:वेदान्तसारः.djvu/४१७

पुटमेतत् सुपुष्टितम्
'
'३७९
चतुर्थाध्याये द्वितीयः पादः

२-४]


स प्राणोऽनन्तरं जीवेन संयुज्यते, " एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति " इति प्राणस्य जीवोपगमादिश्रुतेः ॥

भूताधिकरणम् ४

भूतेषु तच्छ्रुतेः ॥ ५ ॥

" प्राणस्तेजसि " इतेि भूतान्तरसंसृष्टं तेजोऽभिधीयत इति प्राणो भूतेषु संयुज्यते' ॥

नैकस्मिन् दर्शयतो हि ॥ ६ ॥

“ तेजसि " इति न तेजोमात्रे, त्रिवृत्करणश्रुतिस्मृतिभ्यां केवलस्य तेजसोऽनवस्थानात् ||

That breath then reaches the individual self. This is stated in the scriptural text-' At the end all the breaths go to the self' (Brh. IV -3-38).

BHUTADHIKARANA 4

5. Bhutesu tacchrutech . . The Prana joins with elements, this being stated.

In the scriptural text-' The Prana joins with fire' (Chand. VI-8-6) the word fire denotes the fire combined with other elements. Therefore the Prana joins with elements.

6. Naikasmin dars'ayato hi

Not with one element; for both statements declare this.

'The Prana combines with fire' (Chand. VI-8-6). Here the word, 'fire' does not refer to the fire only; because प्राणा भूतेषु संयुज्यन्ते M2 Pr.