पृष्ठम्:वेदान्तसारः.djvu/४२०

पुटमेतत् सुपुष्टितम्
३८२
[अधि
वेदान्तसारः

नोपमर्देनातः ॥ १० ॥

अत उक्त्ताद्धेतोः 'अथ मर्त्योऽमृतो भवति' इत्याद्यमृतत्वचनं न देहसंबन्धोपमर्देन ||

अस्यैश्च चोपपत्तेरूष्मां ॥ ११ ॥

अस्य सूक्ष्मशरीस्य विद्यमानत्वोपपत्तेश्च न तदुपमर्देन | उपलभ्यते ह्युत्क्रामतो विदुषः क्वचित्1 सूक्ष्मदेहगुण ऊष्मा {| अन्यत्रानुपलम्भान्न स स्थूलगुणः ||

is this :-' He should reply to him, (Kau$. 1-13). Speak as the truth ' (Kau. I-56).

10. Nopamardentah

Therefore not in the way of the destruction of bondage.

For the above reason, the statement of immortality, such as 'Then he becomes immortal' (Kalk. 11-3-14) does not mean the destruction of the connection of the self with the body.

11. Asyaiva copapatte111m

And to that very subtle body there belongs the warmth, this only being reasonable.

There is reason to hold that the subtle body persists even at the time of the departure of the self, as the warmth is apprehended in certain part as the quality of the subtle body.

1 "fqr ;J!1G1:, if (9Gf: , "5(rsq0i: I eta) lfi{IJf6 1M2. क्वचिदूष्मा सूक्ष्मदेहगुण- न स्थूलदेहगुणः।अन्यत्रानुपलब्धोः। ्तो विद्वान् सूक्ष्मशरीरेणोत्क्रमति । M2.