पृष्ठम्:वेदान्तसारः.djvu/४२२

पुटमेतत् सुपुष्टितम्
३८४
[अधि.
वेदान्तसारः

विदुषोऽपि मूर्धन्यनाड्या गमनं स्मर्यते च -

ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्ङ्कलम् |

ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ||

परसंपत्त्यधिकरणम् ६

तानि परे तथा ह्याह ॥ १४ ॥

' तेजः परस्यां देवतायाम्' इति श्रुतेः परदेवतासंपत्तिरुत्क्रममाणस्य वेिश्रमस्थानमिति तानि भूतानि जीवसंयुक्तानेि परदेवतायां संपद्यन्ते ||

13. Smaryate ca

Smrtis also declare this.

The Smrti texts also show that the wise depart by means of an artery of the head. ' Of those arteries one is situated above; by which the soul reaches the Highest goal piercing the disk of the sun and passing beyond the world of the Brahman (Hiranyagarbha)' (Yajn. Smr. 111.167).

PARASAMPATTYADHIKARANA 6

14. Tani pare tatha hyaha

They unite with the Highest; for thus the scripture says. The scripture says-' The fire unites with the Highest God' (Chand. VI.8.6). That means those, that leave the अपि omitted M3. निष्क्रमणम् M3.