पृष्ठम्:वेदान्तसारः.djvu/४२७

पुटमेतत् सुपुष्टितम्
११]
३८९
चतुर्थाध्याये द्वितीयः पादः

योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ २० ॥

" यत्र काले स्वानावृत्तिमावृत्तिं चैव योगिनः इति न मरणकालः स्मर्यते; अपेितु योगेिनो विद्यानिष्ठान् प्रत्यर्चिरादिका तद्विपरीता चेतेि एते स्मार्ते स्मृतेिविषयभूते गती स्मर्येते " नैते सृती पार्थ जानन् योगी मुह्यति कश्चन इति वचनात् ॥

इतेि श्रीभगवद्रामानुजविरचिते वेदान्तसारे चतुर्थस्याध्यायस्य द्वितीयः पादः ॥

20. Yoginah prati smaryete smarte caite

And these two paths are, with reference to the Yogins, mentioned in the Smrtis as to be remembered.

' Oh! Arjuna, I shall tell you (now) the Kala, by which after departing from this life, Yogins do not come back, or do come back' (Bhag. Gi. VIII-23). This passage does not mention the time of death. But it mentions the two paths one beginning with light etc. and the other in contrary, for the sake of thinking by the Yogins. The Smrti text is this-' Oh ! Arjuna, on knowing these two paths, no wise become deluded (Bhag. Gi. VIII-27).

THUS ENDS THE 2ND PADA OF THE 4TH ADHYAYA.