पृष्ठम्:वेदान्तसारः.djvu/४२८

पुटमेतत् सुपुष्टितम्
६‌-८]
३८५
चतुर्थाध्याये तृतीयःपादः

चतुर्थाध्याये तृतीयः पादः ॥

अर्चिराद्यधिकरणम् १

अर्चिरादिना तत्प्रथितेः ॥ १ ॥

अर्चिरादिनैकेन विद्वान् गच्छति, सर्वासु श्रुतिषु तश्चिहैस्तत्प्रत्यभिज्ञlनात् ॥

वाय्वधिकरणम् २

वायुमब्दादविशेषविशेषाभ्याम् ॥ २॥

"मासेभ्यः संवत्सरं संवत्सरादादित्यम् इत्यब्दादित्ययोर्मध्ये द्वयोः

ADHYAYA IV, PADA III

ARCIRADYADHIKARANA 1

1. Arciradina tatprathiteh

On the path beginning with light, that being known.

The wise traverse on one and the same path of light etc. ., because this path is referred to in all the texts with the same mark.

VAYVADHIKARA 2

2. Vayumabdadavisesavisesabhyam

From the year to Vayu (i.e the wind); on account of non-specification and specification.

'From the months into the year, from the year into the