पृष्ठम्:वेदान्तसारः.djvu/४२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१-३] चतुर्थाध्याये तृतीयः पादः ३९१ प्रकरणान्तरयोरेकत्र देबलोकः श्रुतः ; इतरत्र 'वायुः। 'देवलोकशब्दो देवानां लोकं इति वायोरविशेषेण वाचकः ! वायुशब्दश्च तस्यैव विशेिषेण वाचक इत्यविशेषविशेषाभ्यां देवलोकवायुशब्दाभ्यां वायुरेक एनाभिहित' इत्यब्दा- दूर्ध्वमादित्यात्पूर्वै वायुमेव निवेशयेत् ॥! वरुणाधिकरणम् ३ तटितोऽधिवरुणः संबन्धात् ॥ ३ ॥t तटितोऽनन्तरं वरूणो र्निवेश्यः, ‘मेघोदरवर्तित्वाद्विद्युतो मेघस्थ- अलात्मकत्वेन लोकवेदयोर्वरुणस्य विद्युत्संबन्धावगमात् ; तदनन्तरमिन्द्र- प्रजापतेिपाठक्रमात् प्रबलविशेषाभावाच्चं ॥ sun' (Chand. IV-l5-5). In one text, the Devaloka (world of the gods) is mentioned between the year and the sun. In another text Vayu (i,e., the wind) is introduced between the year and the sun. The word Devaloka (the world of the gods) refers to Vayu (i.e., the- wind) without any specification. The word Vayu (i.e., the wind) refers to the same with specification. Therefore Vayu (i.e., the wind) alone is referred to by the words, De'Valoka (the world of gods) and' Vayu '. Therefore Vayu is to be placed after' the year and before , the sun.' VARUADHIKARANA 3 3. Tatitodhi varunah sambandhat Beyond lightning, there is Varuna; on account of connection. After lightning comes Varuna. The lightning is within the clouds. Varuna is the presiding divinity of water contained वायुशब्दः Pr. · तत्र देवलोकशब्दोडपि:. A I Pre · विहितः A 1 Pr. tमेघोदरवृत्तित्वात्' M 1, 2 Pr,