पृष्ठम्:वेदान्तसारः.djvu/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९]
३९५
चतुर्थाध्याये द्वितीयः पादः

हेिरण्यगर्भप्राप्तावप्यपुनरावृत्तिश्रुत्यविरोधः । द्देिरण्यगर्भलीकात्यये सद- ध्यक्षेण सहातः परं गच्छति, ** ते ब्रह्मलोके तु परान्तकाले परामृतात्परैि- मुच्यन्ति सर्वे ' इति श्रुतेः॥

'स्मृतेश्च ॥l १० ॥'

"ब्रह्मणा सह ते सर्वे इत्यारभ्य" प्रविशन्ति परं पदम्' इतेि स्मृतेश्च ॥|

'परं जैभिनिर्मुख्यत्वात् ॥ ११ ॥'

परमुपासीनानर्चिरादिर्नयतीति' जैमेिनिः, ** ब्रह्म गमयति इतेि

  • ब्रह्यशब्दस्य तत्रैव मुख्यत्वात् ॥

No contradiction arises in the text that establishes th non-return of the self, though he reaches Hiranyagarbha. When the world of Hiranyagarbha passes away, then the souls with its ruler go to what is higher than that. 'After living in the world of Brahman (Hiralyagarbha), at the time of deluge they reach the indestructible One and are released from the bondage' (Tait. 11.10-22).

10. Smrtes'ca

And on account of the Smrti text.

Accordingly the Smrti begins with, " All these along with Brahman" and ends with' They enter the Highest Heaven '. (Kurm. 1.12-269).

11. Param Jaiminirmukhyatvat

They lead those who meditate upon the Highest on account primariness ; thus Jaimini thinks. On account of the primariness of the meaning of the 1 अर्चिरादिर्नयति omitted Pr. I ब्रह्मशब्दस्य omitted Pr.