पृष्ठम्:वेदान्तसारः.djvu/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९]
३९७
चतुर्थाध्याये तृतीयः पादः


लोक इति परब्रह्मविषयैव ! "ब्रह्मणा सह ते सर्वे" इति स्मृतिश्च "तदुपर्यपि" इति न्यायेन चतुर्मुखलोकस्थोपासनविषया' ॥

'अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च'

'दोषात् तत्क्रतुश्च ॥ १४ ॥'

प्रतीकालम्बना हि नामादिप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपपर्यन्तं सर्वै चिदचिद्वस्तुजातं ब्रह्मदृष्टया स्वरूपेण वा य उपासते, ते | अप्रती- कालम्बनास्तद्वयरिक्ता र्थे पञ्चाग्निविदो ये च परं ब्रह्मोपासते ; तान्नयत्यर्चि- रादिरिति भगवान् बादरायणेो मन्यते | कार्यमेिति पक्षे परमेवेति

they along with the Brahman' (Kurm. 1-12-269) refers to those who are the residents of the world of effected Brahman and resort to the meditation on the Highest as taught in the Brahmasutra 1-3-25.

14. ApratJkalambanan nayatiti Badarayana

ubhayatha ca dosat tatkratus'ca

They lead them whose objects of meditation are not symbols, thus badarayana thinks, because there is defect in both cases; and on confomtnity with the law of Tatkratu.

The clause 'The meditation on the symbols' means the meditation upon all the sentient and non-sentient beings mentioned 'with the series of terms beginning from name and ending with Prna that means the self, viewing them as the Brahman or in their essential nature. The clause 'The meditation upon things other than the symbols' means the 1 उपासीनविषया M 1.