पृष्ठम्:वेदान्तसारः.djvu/४४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२, ३]
४०३
चतुर्थाध्याये चतुर्थ: पादः


ब्राह्माधिकरणम् ३

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥

अस्य स्वरूपाविर्भावो ब्राह्मेणापहतपाप्मत्वादिगुणकस्वरूपेण' । ते हि ब्रह्मगुणाः प्रत्यगात्मनोऽपि स्वाभाविका गुणा इति * य आत्मापहतपाप्मा' इत्यारभ्योपन्यासादिभ्योऽवगम्यते । त एव “जक्षत्क्रीडन् रममाणः ?? इत्यादिनोच्यन्ते इति जैमिनेर्मतम् ॥

चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥

  • विज्ञानघन एव' इत्यवधारणात् विज्ञानमात्रस्वरूप इत्यौडुलोमिः ॥

BRAHMADHIKARANA 3

5. Brahmena jaiminirupanyasadibhyah

Jaimini thinks that a nature like that of the Brahaman, manifests itself on the self; on account of the declaration etc ४०३ A nature like that of the Brahaman, consisting of the qualities such as 'Freedom from evils' manifests itself in the individual self. These are the qualities of the Brahaman ; Yet they belong to the individual self also. This has been under stood from the declaration found in the text, 'The self is free from evils etc.' (Chand'. VIII-7-1). Same thing has been stated in the text, ' He is eating, playing, rejoicing' (Chand VIII-12-3) . This is the view of Jaimini.

6.Cititanmatrena tadatmakatvadityoudulomih

The intelligence alone manifests, as the self is of that nature. Thus Audulomi thinks. It is apprehended in the scriptures that he is only a mass.

  • गुणक omitted M 3