पृष्ठम्:वेदान्तसारः.djvu/४५०

पुटमेतत् सुपुष्टितम्
४१२
[अधि.
वेदान्तसारः

उक्तमर्थे श्रुतिस्मृती च दर्शयतः । “तस्माद्वा एतस्मादात्मन आकाशः संभूतः" “एतस्य वा अक्षरस्य प्रशासने " इत्यादिका श्रुतिः । स्मृतिरपि– 'अहं सर्वस्य प्रभवो मत्तः सर्वे प्रवर्तते " इति ॥

भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥

" सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता" इति ब्रह्मानुभवरूपभोगमात्रसाम्यलिङ्गाच्च ॥

अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥

" स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरा-

This fact has been stated in the texts of Sruti and Smrti ' From this self mentioned above, verily, the spatial ether came into existence ' (Tait. 1-2-2) . ' Oh ! Gargi! verily, under the ruling of this Imperishable (One ' (Brh. 111-8-9) There is also the Smrti. ' I am the source of all ; everything proceeds from Me' (Bhag. Gi. X-8)

 21.Bhogamatrasamyalingacca  

And on account of the indication, namely, 'equality in enjoyment only'

' He enjoys all desires and the omniscient Brahman ' (Tait. 1-2-2). This scriptural text says that the Released self is equal to the Highest Self, only in so far as enjoyment of the true nature of Brahman.

22.Anavrttih sabdat anavrtih sabdat

No returning; according to the scriptures. No returning ; according to the scriptures.

Consider the scriptural text ' He, who lives thus all the