पृष्ठम्:वेदान्तसारः.djvu/४५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
चतुर्थाध्याये चतुर्थ: पादः


वर्तते” इति शब्दान्निवृत्तसमस्ततिरोधान आविर्भूतापहतपाप्मत्वादिगुणगणो ऽनवधिकातिशयानन्दं परं ब्रह्मानुभवति ; न च पुनरावर्तत इति निश्चीयत इात सर्वे समञ्जसम् ॥

इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे चतुर्थस्या-

ध्यायस्य चतुर्थ: पादः ।

अध्यायश्च समाप्तः ।

शास्त्रं च समाप्तम् ।

1ife through, reaches the world of the Brahman and he does mot return ' (Chand.. VIII-15-1). The Released self becomes free from all. that has concealed] his true nature. The host of qualities such as, * Freedom from sin ' manifests themselves in him. He experiences the Highest Brahman,, who is unsurpassable Bliss. He does not return again to this world . This has been so determined. Thus the entire truth of the doctrine is perfect and faultless. THUS ENDS THE 4TH PADA OF THE 4TH ADHYAYA. 1 M 3 reads the following verse after the colophon :

" अविस्तृताः सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिल दृढम् ॥ M 1 reads the following verse after the colophon : " स्वाधीनयति यो नित्यं बलात्कृत्य मनो मम । तस्मे रामानुजार्याय नम: स्ताद्ब्रह्मयोगिने ।।"