पृष्ठम्:वेदान्तसारः.djvu/४६४

एतत् पृष्ठम् परिष्कृतम् अस्ति



APPENDIX II



उदाहृतप्रमाणावाक्यानामनुक्रमः

अंशो नानाव्यपदेशात्, १४ ब्र. सू. २-३-४२.
अकृत्स्नो ह्येषः, १६ बृ. उ. १-४-७.
अक्षरात्परतः परः, ७४, ७५ मु. उ. २-१-२.
अग्निं वागप्येति, २४० बृ. उ.३-२-१३.
अग्निर्ज्यिोतिरहः, ३११ भ. गी. ८-२४.
अग्रिर्मूर्धा, ७६, ७७ मु. उ.२-१-१४.
अग्निर्वाग्भूत्वा, १४२ ऐ. आ. २-४. २-४.
अग्नेरापः, १९७ तै. उ. १-२-१-२.
अङ्गुष्ठमात्रः पुरुषः, ९९ क. उ. २-४-१२.
अजामेकां लोहित, १२१, १२२.श्वे. उ. ४-५.
अजायमानो बहुधा, ८३, १४९ तै. आ. ३-१३-१.
अणोरणीयान् , ६७, १२२, २८१ कठ. उ. २-२०.
अतः समुद्राः, १२२ तै. उ. २-१०-३.
अतो वै खलु, २५१ छान्दो. उ. ५-१०-६.
अतोऽस्मि लोके वेदे च, १० भ गी. १५-१८.
अत्यन्तमात्मानं, ३५८ छान्दो. उ. २-२३-१.
अथ तस्य भयं भवति, २५८ तै. उ. १-२-७.
अथ नामधेयं, २७० बृ. उ. २-३-६.