पृष्ठम्:वेदान्तसारः.djvu/४६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३१
उदाहृतप्रमाणावाक्यांनामनुक्रमः


उत्क्रान्तिगत्यागतीनाम्, १३ ब्र. सू. २-३-२०.
उत्तमः पुरुषस्त्वन्यः, ९ भ. गी. १५-१७.
उत्तरेषां चैतदविरोधि, ३५९ गौ. ध. १-३-४.
उद्वीथमनु समारोहति, ३३४ छान्दो. उ. १-४-५.
उद्रीथमुपासां चक्रिरे, २९२ छान्दो. उ. १-२-२.
उद्भीथमुपासीत, ३३५, ३३६, ३४८ छान्दो. उ. १-१-१.
उप त्वा नेष्ये, ११० " " ४-४-५
उपरि हि देवेभ्यः, ३४७.
उपलब्धिवदनियमः, १३ ब्र. सू. २-३-३७.
उपविश्यासने युञ्ज्यात्, ३७१ भ. गी. ६-१२.
उपादानाद्विहारोपदेशाच्च, १३ ब्र. सू. २-३-३४.
उपासात्रैविध्यात्, ५९ ब्र. सू. १-१-३२.
उर एव वेदिः, ८० छान्दो. उ. ५-१८-२.


ऊर्ध्र्वमेकः स्थितः, ३८४ या. स्मृ. ३-१६७.


ऋतं पिबन्तौ, ६ कठ. उ.३-१.
ऋत्विज उपगायन्ति, ३०६ तै. सं. ६-३-१.
ऋषयः कावषेयाः, ३४१ .


एकदेशस्थितस्य, १८ २१९ वि. पु. १-२२-5६.
एकल एव मध्ये, १०७ छान्दो. उ. ३-११-१.
एतं त्वेवं ते भूयः, ४०१ " " ८-९-३.
एतं देवयानं पन्थानं, ३०८ कौ. उ. १-२१.