पृष्ठम्:वेदान्तसारः.djvu/४७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
वेदान्तसारः

कैष एतद्वालाके, १२९ कौ. उ. ४-१९.
क्वैष तढा, १३० बृ. उ. ३ २ - १३.
क्षयन्तमस्य रजसः, ६९ तै. सं. २- २-१२ ५.
क्षरं त्वविद्यया, ९, २४ श्चे. उ. 5-१.
क्षरं प्रधानममृत, ९ श्वे. उ. १-१०.
क्षरः सर्वाणि, ९ भ.गी. १५-१६.
क्षीयन्ते चास्य कर्माणि, ३४५ मु. उ. २ २-८.


खं वायुज्योति:, २०० मु. उ. २-१-३.


गायत्री वा इदं, ५१ छान्दो. उ. ३-१२-१.
गुणमुख्यव्यतिक्रमे, ३१२ जे. सू. ३-३-८.


चतुष्पाद्रह्म, २७७, २७९ छान्दो. उ. ३-१८-२.
चन्द्रमसो विद्युतं, ३९२ छान्दो. उ. ४-१५-५.


छन्दसि लुङ्लङ्लिटः, ५, पा. सू. ३-४-६.


जक्षत्क्रीडन् रममाणः, ३१८, ४०३ छान्दो. उ. ८-१२-३.
जन्माद्यस्य यतः, ५८, १३८, २७६ ब्र. सू. १-१-२.
जप्येनापि च संसिध्येत्, ३५६ मनु. २-८७.
जानात्येवायं पुरुषः, २०७.