पृष्ठम्:वेदान्तसारः.djvu/४७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
वेदान्तसारः

तेषामेकैक एव, ३२३, ३२६ श. ब्रा. १०-४-१-३.
तेषामेवैतां ब्रह्मविद्यां, २८७ मु. उ. २-१-१०.
ते सर्वे सर्वभूतस्य, १८ वि. पु. १-२२-२०.
ते ह नाकम्, ६९ तै. आ. ३-१२-३९.
ते ह्येते विद्याचित एव, ३२४, ३२५ श. ब्रा. १०-४-१-१२.
तौ ह सुतं पुरुषं १२९ बृ. उ. २-१-१५.
त्रयो धर्मस्कन्धाः, ३४६, ३४७ छान्दो. उ. २-१३-१.
त्रिपादस्यामृतं दिवि, ५२, ६८ छान्दो. उ. ३-१२ ६.
त्रिशीर्षाणं त्वाष्ट्र, ५७ कौ. उ. ३-१.
त्वं वा अहमस्मि, ३६७.


दशेमे पुरुषे प्राणाः, २२६ बृ. उ. ३-९-४.
दहरोऽस्मिन्नन्तरे, ९२ छा. उ. ८-१-१.
दिक्संख्ये संज्ञायाम्, १२४ पा. सू. २-१-५०.
दिवमेव भगवो राजन्, ३३१ छान्दो. उ. ५-१८-१.
दिवा च शुक्लपक्षस्य, ३८७ आनु. २२०-३१.
दिश्यानि कामचाराणि, ८६ शान्ति. १९६-४.
दृश्यन्ते तानि तान्येव, १०४ वि. पु. १. ५-६५.
देवान् देवयजः, २४३ भ. गी. ७-२३.
देवासुराणां छन्दोभिः, ३०५.
द्वाविमौ पुरुषौ लोके, ९ भ. गी. १५-१६.
द्वा सुपर्णा, २६४ मु. उ. ३-१-१.
द्वे वाव ब्रह्मणो रूपे, २७०, २७३, २७४ बृ. उ. २-३-१.


धर्मेण पापमपनुदति, ३५५ तै. उ. २-५०.