पृष्ठम्:वेदान्तसारः.djvu/४८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
उदाहृतप्रमाणावाक्यांनामनुक्रमः

यत्र काले त्वनावृत्ति, ३८९ भ. गी. ८-२५.
यत्र नान्यत्पश्यति, ८६ छान्दो. उ. ७. २४-१.
यथर्तुष्वृतुलिङ्गानि, १०४ वि. पु. १-५-६५.
यथा क्रतुरस्मिन् , ३२९ छान्दो. उ. ३-१४-१.
यथा च तक्षोभयथा, १३ ब्र. सू. २-३-३९.
यथा पशुरेवं, २४२ बृ. उ. १-४-१०.
यथैतमाकाशम् , २५१ छान्दो. उ. ५-१०-५.
यदष्टाकपालो भवति, २३१ तै. सं. २-२-५.
यदा पञ्चावतिष्ठन्ते, २२५ कठ. उ. २-३-१०.
यदा पश्यः पश्यते, १५ मु. उ. ३-१-४.
यदा सर्वे प्रमुच्यन्ते, ३८० बृ. उ. ४-४-७.
यदिदं किंच जगत्, ११२ बृ.उ. ६-१-१४.
यदुवै गार्गि दिवः, ८८ ,, ,, ३-८-७.
यदेव विद्यया करोति, ३१९, ३२६, ३३४, ३३५, ३३९, ३४२, ३७६ छान्दो. उ. १-१-१०.
यदेष आकाश आनन्दः, ५५ तै. उ. १-७-१.
यद्भूतयोनि, ६४, १३७ बृ. उ. ३-५-१.
यद्यद्भवति तथा भवन्ति, २६१ छान्दो. उ. ६-१०-२.
यद्वाव कं तदेव, ७१ छान्दो. उ. ४-१०-१.
यमेवैष वृणुते, २७९ मु. उ. ३-२-३.
यश्चक्षुषि तिष्ठन्, ७० बृ. उ. ३-७-१८.
यस्त्वेतमेवं प्रादेशमात्रं, ८०, ३३० छान्दो. उ. ५-१८-१.
यस्मात्क्षरमतीतः, १० भ. गी. १५-१८.
यस्मात्परं नापरमस्ति, २८० श्वे. उ. ३-९.
यस्मिन् ध्यौः पृथिवी, ८२ मु. उ. २-२-५.
यस्मिन् पञ्च पञ्च जनाः, १२४ बृ. उ. ४-४-१७.
यस्य पृथिवी शरीरम् , १५४, २६३, २७५ बृ. उ. ३-७-३.