पृष्ठम्:वेदान्तसारः.djvu/७८

पुटमेतत् सुपुष्टितम्
४०
अधि
वेदान्तसारः

श्रूयते 1 प्रत्यगात्मनो हि यस्य कस्यचित्सर्गे आनुमानापेक्षा दृश्यते | अनुमानगम्यं 'प्रधानमानुमानम् ॥

इतश्च---

अस्मिन्नस्य च तद्योगं शास्ति ॥२०॥

अस्मिन् आनन्दमये अस्य प्रत्यगात्मन आनन्दयोगं शास्ति रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति इति । अतः प्रत्यगात्मनो- ऽर्थान्तरभूतः सर्वज्ञः पुरुषोत्त्तमो जगत्कारणभूत आनन्दमयः ।।

become manifold and be born' (Tait.II-6.1). It is seen tbat the individual soul requires the Pradhana for the production of something. The Pradhana is Anumana because it is proved by the inferential reasoning.

20. Asminnasya ca tadyogath Shasti

Because also the scripture declares that the indi- vidual self's acquisition of the bliss takes place when he is in association with this (Anandamaya).

The scriptural text declares that this individual soul gets bliss on reaching Him. The scriptural text is this 'Bliss, indeed, is He. Having obtained that very same Bliss, he (i.e. the individual self) becomes blissful (Tait.II.7.1). There- fore Anandmaya is the all-knowing Highest Person, who is the cause of the world and who is other than the individual self. 1आनुमानं प्रधानम् M 1,