पृष्ठम्:वेदान्तसारः.djvu/९७

पुटमेतत् सुपुष्टितम्
११]
५९
प्रथमाध्याये प्रथमः पादः

एव प्रज्ञातजीवाचिभिरिन्द्रादिशब्दैरपि क्वचित् क्वचिच्छास्रदृष्ट्या तत्तच्छरीरकतया चोपास्यत्वायोपदिश्यत इति 'शास्रदृष्ट्या तूपदेशो वामदेववत्' इति 'उपासात्रैविध्यात्' इति च साधितम् ॥

इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य प्रथमः पादः ।

described in the Purushasukta. He Himself is denoted by the words Indra etc. which are known to denote the individual selves primarily, because He has to be worshipped with the body of those things in accordance with the scriptures. This fact has been established in Sutras I-I-31 and 32.

THUS ENDS THE 1ST PADA OF THE 1ST ADHYAYA.