पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ वेदान्तसारटीका [ खण्डः १२ धर्मिग्राहकप्रमाणबाधः सिद्धेऽपि तेन धर्मिस्वरूपे तद्वतनित्यत्वादेरसिद्धेः। न च परमाणूनामपि कार्यत्वे कारणानवस्थानान्न किमपि मूलकारणं जगतः स्यादिति वाच्यम् । ब्रह्मण एव जगन्मूलकारणस्य श्रुतिस्मृतीतिहासपुराणप्रसि द्धचात् । तथा दिक्कालावुत्पत्तिमन्तावचेतनभावत्वात्पटवत्। न चास्माकम विद्यायां व्यभिचारस्तस्या भावभावविलक्षणत्वाभ्युपगमात् । अन्येऽपि हेस्वाभासाः पूर्ववदुद्धरणीयाः । न च सामान्यविशेषसमवायेषु व्यभि चारस्तत्र सामान्यस्य विचार्यमाणे ब्रह्मस्वरूपानतिरेकादचेतनत्वहेतोस्तन्ना प्रवृत्तेः । तथाहि विशेषास्तावत्सामान्ये कल्पिता इति त्वविद्यावादे निरू पितम् । तथा च द्रव्यत्वादीनां सामान्यविशेषाणां सामान्यमात्ररूपतायां सत्तायामन्तर्भावः। सत्ताया अपि स्फुरणविरहितायाः क्वाप्यनुपलम्भात्स्फु- रणमात्रत्वं युक्तम् । स्फुरणं च ब्रदैव ‘‘सदेव सोम्येदं”, “सत्यं ज्ञानं” इत्यादिश्रुतेः। ‘ब्रहम तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ इत्यादौ परब्रह्म स्वरूपातिरिक्तत्वेन ब्राह्मण्यादिजातिं विजानतो निन्दश्रवणाच । तस्मान्न सामान्ये व्यभिचारः । विशेषसमवायौ तु खपुष्पकल्पौ । अनयोर्यथा खपुष्पकल्पत्वं तथा चिदानन्दलहरीटीकायां प्रपञ्चितमस्माभिरितीहोपर- म्यते । श्रुतयश्च भवन्ति प्रत्यनुमानवबधिकाः । ‘‘अणोरणीयान्” इति हि परमाणोरणीयः परमकारणं ब्रह्म दर्शयिस्वा ‘‘य”स्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्’’ इति तैत्तिरीयश्रुतिस्तयति रिक्तमणुमहच्चाविशेषेण प्रतिषेधति । असतोऽधि मनोऽसृज्यत”, ‘एत्त स्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति च तैत्तिरीयाथर्वणश्रुती मनस उत्पत्तिं स्पष्टमाचक्षेते । तथा ज्ञः कालकालो गुणी सर्वविध्यः ", ‘सर्वे निमेषा जज्ञिरे” इति च श्वेताश्वतरतैत्तिरीयश्रुती कालस्यापि कार्यं. तामवेदयतः ।‘पुरूषं एवेदं सर्वं” इत्युपक्रम्य ‘दिशः श्रोत्रात्” इति पुरुषसूक्तात्मिका श्रुतिर्दिशां पुरुषविकारत्वं सूचयति । वस्तुतस्तु प्राच्या दिव्यपदेशस्यादित्यगत्युपाधिना नभस्येव कल्पितवान्नाकाशातिरिक्ता दिग- स्तीति गमयितव्यम् । न च ब्रह्माप्युपद्यते कारणत्वादाकाशवदिति वाच्यं २. C%k. 6. 2. 1. २. '¢i. 2. 1. 1 . ३. B7]%. 2. 4. 6. ४. Not mentioned in any of our Catalogues. ५. So MNR:—but P. and margin of Q. प्रत्यक्षानुमन°. See Notes. ६. ८८. 4. 10. 10. 1. ७. Idem, 10, 10. 3. ८. Tovt. B•l%. 2. 2. 9. 10. ९. [. 2. 1. 3. १०. Se6. 6. 2. ११. it . Ar10. 1. 2. १२. RakS8886 10. 90. 2. १३. Ide214.