पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १२] विद्वन्मनोरञ्जनी । ९९ 8 अजो नित्य’ इत्यादिश्रुतिविरोधात् ‘असम्भवस्तु सतोऽनुपपत्तेः” इति यायविरोधाच्च । एतेन जगदुत्पत्तिप्राक्काले ब्रह्मातिरिक्तं वस्तु नास्तीति दर्शितम् । अविद्ययाश्वात्मशक्तित्वेन ततः पार्थगर्थ्यायोगाज्जीवानां च तदा परमास्मनि सम्पन्नत्वात्तददृष्टानां च तदुपाध्यन्तःकरणनिष्ठानां तत्संस्कारा- विशेषाविद्यामात्रत्वेन पृथक्सत्त्वाभावात् । विस्तृतं चैतदाचार्यैर्वियदधिकर णादाविति विश्रम्यते । ‘आर्कौशाद्वायुर्वायोरग्निः” इत्यादावाकाशादिभाव मापन्नादविद्यासहायद्रह्मण एव वाय्वादीनामुपपत्तिरिति द्रष्टव्यम् । तैत्ते- जोऽसृजत तत्तेज ऐक्षत’’ इत्यादिश्रुत्यन्तरे तेजःप्रभृतेरपीक्षणपूर्वकमबादितस्नष्टृ त्वश्रवणात् । अचेतनस्य चेक्षणानुपपत्तेः । न्यायोऽपि–‘तदभिध्यानादेव तु तल्लिङ्गत्सःइतीममेवार्थं निर्णयति । एतेन प्रधानाण्वादिवादा निरस्ता वेदितव्यस्तेषां श्रुतिविरुद्धत्वान्न्यायविरुद्धत्वाच्च । न ह्यचेतनं चेतनानधिष्ठितं किञ्चित्कुर्वदुपपद्यते रथशकटादावदर्शनात् । अतो न प्रधानवाद् आश्रयणीयः। तथा परमाणुवादोऽपि । अण्वोर्द्वयोः संयोगस्याव्याप्यवृत्तित्वे तयोः सावय वतापत्तेरनित्यत्वप्रसङ्गः । तत्संयोगस्य व्याप्यवृत्तित्वे निरवयवयोरण्वोरेकस्मि- न्नितरस्य सम्मित्वात्प्रथिमानुपपत्तिस्तथा च तत्कार्यस्य व्यणुकस्यापि परिम- ण्डलत्वप्रसङ्गः । किञ्च व्यणुकारम्भसमये परमाणु कथञ्चिद्विक्रियेते न वा। आद्येऽनित्यत्वादिदोषापत्तिर्मृत्पिण्डादिवत्। द्वितीये परमाणुसमूह एव व्यणुका विकार्यं स्यात्तृणतूलवत् । इत्यलं प्रपञ्चेन । प्रकृतमनुसरामः । तमःप्रधानविक्षेपशक्तिमदज्ञानोपहितं चैतन्यमाकाशादिकारणमित्युक्तं तत्क थमवगम्यते भूतकारणाज्ञाने तमःप्राधान्यमिति तत्राह -तेषु चेति। जाड्या धिक्यदर्शनादित्यत्राधिक्यशब्दं प्रयुञ्जानः सत्तास्फूर्तिपदत्वेन कार्येषु चैतन्यस्यापीषदनुवृतिं सूचयति । तथा चाहुस्तत्त्वदर्शिनः अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्” ॥ इति, वसिष्ठोऽप्याह यदस्ति यद्भाति तदास्मरूपं नान्यत्ततो भाति न चान्यदस्ति । स्वभावसंवित्प्रतिभाति केवला ग्राह्यं गृहीतेति मृषा विकल्पः” ॥ इति । १. Kath¢. 2. 18. २. Brahmostra 2. 3. ३. ३. Tait. 2. 1, 1. ४. CBha6. 2. ३. ५. Brahmag8're 2. 3. 13. ६. See Notes. ७. Iden. 2. 1. 29. ८. Yaya8¢dha 20. ९. See Notes,