पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

०० वेदान्तसारटीका [ खण्डः १२, १३ उत्पद्यमानेष्वाकाशादिषु वक्ष्यमाणकार्यानुरूपं गुणत्रयमुपलम्भयति तदानीमिति। कारणस्याव्याकृतस्य ये गुणाः सत्त्वादयस्तेषां प्रक्रमेण तान् गुणा नारभ्य यथाकार्यक्रमं सत्त्वादिगुणाः सहैव कार्यंस्तेषूत्पधन्त इत्यर्थः । नन्व व्याकृतात्पञ्च तन्मात्राणि क्रमेण जायन्त इति हि स्मृतीतिहासपुराणेषु प्रसि द्विस्तत्कथमाकाशादेरिहोत्पत्तिरान्नायत इति तत्राह-एतान्येवेति । एतान्ये वाकाशादीनि सूक्ष्मभूतानि व्यवहाराक्षमाणि तन्मात्राणि शख्दादितावन्मा- त्रैकस्वभावान्यपञ्चीकृतानि परस्परमसंसृष्टानि चेति स्मृत्यादिषूच्यन्ते महर्षि- भिरित्यर्थः । तदेवं भूताध्यारोपं श्रीतमनुक्रम्येदानीं भौतिकाध्यारोपं प्रति जानीते—एतेभ्य इति ॥ १२ ॥ प्रतिज्ञातैकदेशं विवृणोति--सूक्ष्मशरीराणीति । लिङ्गयते ज्ञाप्यते प्रत्यगात्मसद्भाव एभिरिति लिङ्गानि ता'नि च तानि शरीराणि च शरीर प्रतिष्ठत्वाच्छरीरसाधनत्वाद्वा धर्मादिद्वारेणेति लिङ्गशरीराणीत्यर्थः । तथा- च प्रयोगः । विमतानीन्द्रियाणि प्राणश्च स्वातिरिक्तस्वानुगतचैतन्याधिष्ठान पूर्वकप्रवृत्तयोऽचेतनत्वाद्रथादिवत् इति । श्रुतिश्च भवति—‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ” इति, ‘‘यो वेदेदं जिघ्रा णीति स आत्मा गन्धाय घ्राणं’ इत्यादिका च । के पुनः सप्तदशावयवा इति तानाह-अवयवास्त्विति । ननु कथं लिङ्गशरीरं सप्तदशावयवमिति निर्धार्यते । यावता पुर्यष्टकं लिङ्गमाचक्षते सुरेश्वराचार्याः पचीकरणवार्तिके-ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च। मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥ प्राणोऽपानस्तथा व्यान उदानाख्यस्तथैव च । समानश्चेति पञ्चैताः कीर्तिताः प्राणवृत्तयः ॥ खं वाय्वङ्ग्न्यब्धरित्र्यश्च भूतसूक्ष्माणि पञ्च च । अविद्याकामकर्माणि लिङ्गं पुर्यष्टकं विदुः ” ॥ इति । अन्यत्र पुनरन्यादृशं वर्णितम् । भूतसूक्ष्मपञ्चकं कर्मज्ञानेन्द्रियपञ्चक द्वयं चतुर्वृत्तिकमेकमन्तःकरणं पञ्चवृत्तिक एकः प्राणश्चेति सप्तदशावयवा इति । अतः कथं निर्णय इति । उच्यते । न चैतेषां पक्षाणां विकल्पोऽ १. B¢i%. 4. 4. 18. २. GAka. 8. 12. 4. ३. See Notes. ४.Accord ing to MS243 of 1882-83 in Deccan College Library, his consists of the second line of verse 31, the first of verse 33 and verses 35 and 36. See Notes. ५. Sea Notes