पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१.०८ वेदान्तसारटीका [ खण्डः १५ मध्य पूर्वत्र प्रतिज्ञातानि स्थूलभूतानि प्रपञ्चयति--स्थूल° इति । पूर्वोक्ता- नामेव भूतानां परस्परं व्यवहर्तुप्राणिनिकायव्यवहारनिर्वाहकतदीयधर्मा- धर्मापेक्षपरमेश्वरसान्निध्यादिनि मित्तापेक्षया विभागेन मिलितानां स्थूल तापत्तिः पञ्चीकरणमित्याह-पञ्चीकरणं त्विति । ननु कथमित्थं विभागेन पञ्चीकरणं निरूप्यते तत्र प्रमाणाभावादित्याशङ्कयाह--अस्येति । “सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” इतीक्षित्वा सा सदाख्या परमात्मदेवता सृष्टानां तिसृणां देवतानां तेजोबलात्मिकानां एकैकां देवतां त्रिवृतं त्रिवृतं त्रिरूपां त्रिरूपामकरोत्कृतवतीति त्रिवृत्करण श्रुतिः । सा पञ्चीकरणमप्युपलक्षयत्याक्षिपतीत्यर्थः । त्रिवृत्करणं नाम तेजोबलानां त्रयाणां मध्य एकैकं द्विधा समं विभज्य पुनरेकैकभागस्य द्विध विभागं कृत्वा स्वस्वद्वितीयं स्थूलभागं परित्यज्यान्यदीयस्थूलभागयोरेकैकस्य भागस्य संयोजनम् । भत्र केचित्प्रगल्भन्ते सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितं तथापि युक्तिदृष्टवाद्वाचस्पतिमतं शुभमित्यादिना । तत्र युक्तिं चेत्थमाचक्षते गगन- पवनयोः किल पृथिव्ग्राद्यात्मत्वे रूपवत्त्वमहत्त्वाभ्यां चाक्षुषत्वं तयोः प्रसज्येतेति । तत्र त्रिवृत्करणपक्षेऽपि तेजसः पृथिव्यात्मत्वे काठिन्य द्रव त्वाभ्यां विशिष्टतयोपलम्भप्रसङ्ग इति दोषसाम्ये शङ्कितेऽर्धभूयत्वान्न दोष इति परिहारस्य पञ्चीकरणपक्षेऽपि समानत्वेन दूषणोद्धारे व्यवहारमार्गप्राप्त पञ्चीकृतिर्मेुधा पञ्चीकरणस्य कुत्राप्यश्रवणादिति । तत्रेदं वक्तव्यम् । किं पञ्चीकरणस्य व्यवहारमार्गसिद्धत्वादप्रामाण्यं किंवाश्रुतत्वादाहोस्विद्निवृत्क रणश्रुतिविरोधादिति । आद्येऽष्टकाकरणादीनां शिष्टव्यवहाराणामप्रामाणिक त्वंपत्तिः । द्वितीयेऽपि किं साक्षाच्छूवणाभावो हेतुरुत श्रुतार्थापत्त्य- भावोऽपि । नाद्यः साक्षादश्रुतस्य प्रत्याख्याने परमपूर्वादीनामपि प्रत्यख्या नप्रसङ्गात् । न द्वितीयः श्रुतार्थापत्तेर्विधमानत्वात् । तथाहि छान्दोग्ये तेजःप्रभृतीनां त्रयाणां सृष्टिश्रुतौ तवच्छूुयन्तरप्रसिद्धाकाशवयुसृष्टैरप्युप संहरणीयत्वम् । वियदधिकरणे तेजोधिकरणे च निर्धारितमेकविज्ञानेन संर्वविज्ञानप्रतिज्ञाहान्यादिभिर्हेतुभिः । तथा च श्रुत्यन्तरैकवाक्यतया पञ्चानां भूतानां सृष्टिं प्रक्रम्य तेषां सूक्ष्मतयाऽव्यवहार्याणां व्यवहारसिद्धये त्रिवृत्करणं ब्रुवन्ती श्रुतिः पञ्चीकरणाभिप्राया चेन्न स्यात्तदा वाय्वाकाशयोः सूक्ष्मत्वानिवृत्तेरव्यवहार्यतापत्तौ सृष्टानां भूतानां व्यवहाराय त्रिवृत्करणोप १. Cha6. 3. 2. २. युक्तिदुष्ट' N. युक्तिहब्ध° M. युलिवुड P. ३. See Notes. ४. Brahmashtra 2. 3. 1-7. ५. Idea2. 3. Fo.