पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

152 NOTES. this sutra is —But as they differ, the one is called this, and the other is called that.” Bearing in mind, however, that the second “तद्वादः” forms no part of the aphorism but merely indicates the close of the chapter it is clear that the above rendering of ‘‘तद्वादस्तद्वादः will not do. And since Sankara gives भूयस्त्वं as the equivalent of वैशेष्यं, the rest of the translation must go too. Here is a portion of the Bhasya on that apho rism:—‘विशेषस्य भावो वैशेष्यं भूयस्त्वमिति यावत् । सत्यपि त्रिवृत्करणे क्वचित्कस्यचिदूतधातोर्भूयस्त्वमुपलक्ष्यते अग्नेस्तेजोभूयस्त्वनु दकस्याब्भूयस्त्वं पृथिव्याः अन्नभूयस्त्वं इति । ...तस्मात्सत्यपि त्रिवृ त्करणे वैशेष्यादेष तेजोऽबन्नविशेषवादो भूतभौतिकविपय उपपद्यते । तद्वदस्तद्वाद इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति’’ ॥ So, too the Brahmasutratatparyavivarana —‘‘विशेषस्य भावो वैशेष्यमाधिक्यम् । अग्नेस्तेजोभूयस्त्वं ... । इत्येवं त्रिवृत्कृते- ष्वपि त्तत्तद्भागानां बहुत्वात्तदीयत्वव्यवहारस्त्रिगुणरज्जुवत् ।तस्माद्वै शेष्य।तद्वादः ॥ Also the Vedantakaustubhprabha,

‘विशेषस्य भा वैशेष्यं भागभूयस्त्वमिति यावत् । तस्य पृथिव्यादौ दर्शनात्तद्वादः स तेजोबन्नविशेपवादो भौतिकवस्तुविशेषवादश्च सूपपन्न इत्यर्थः In the third edition of my Manual of Hindu Pantheism, I have therefore translated thus:="'Their Appellation is on account of the preponderance [of that element after which each is named] ११ Page 28Line 6. सर्वनराभिमानित्वात् । The word abhimanin n®z¢ occurs at least eight times in Sankara's bhasya, and once in sutra 2. 1. 5, and in every cause it has the sense of adhisthatri.. The following are examples आदि त्यादिशरीराभिमनिभ्यो जीवेभ्यः: 1. 1. 21 ; “पृथिव्याद्यभिमानी काश्चिद्देवः ॥ 1. 2. 18. Line 24. इन्द्रियैरर्थोपलब्धेश्च. Compare Ramtirth's quo tation, on p. 114, from Sankara's Panchikarana.', Page 24. The internal organ, though one, is composed of for parts-hence the expression अन्तरिन्द्रियचतुष्केण In Vedantaparibhasa i, (Pandit, vol. iv. p. 395) it is said : एवं वृत्तिभेदेनैकमप्यन्तःकरणं मन इति बुद्धिरित्यहंकार इति