पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[खण्डः ३८
वेदान्तसारः

लीने सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात्परमकैवल्य- मानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डब्रह्मावतिष्ठते । न तस्य प्राणा उत्क्रामन्ति ", ‘अत्रैव समवलीयन्ते”, “विमुक्तश्च


पविद्धं’ इत्यादिश्रुत्या प्रत्यगात्मनो नित्यत्वपरिपूर्णत्वकूटस्थत्वश्रवणादुत्पत्त्या- प्तिविकृतिसंस्कारचतुर्विधक्रियाफलविलक्षणत्वेन विद्यया नित्यनिवृत्ताविद्या निवृत्तिमात्रेण प्राप्त एवात्मा पुनः प्राप्त इत्युपचर्येत । अधिष्ठानस्य गमना भावेऽध्यस्तस्य लोकान्तरगमनायोगान्न सा लोक्यादिमुक्तिसम्भवः । नन्वप्रा प्तस्य क्रियासाध्यस्य वस्तुनो विद्यमानानर्थनिवृत्तेश्च पुरुषार्थत्वं दृष्टमत्र तद भावात्कथं पुरुषार्थत्वमिति चेन्न । तयोरेव पुरुषार्थत्वमिति नियमाभावात्स्व च्छायायामारोपितरक्षसो विस्मृतकण्ठगतचामीकरस्य भ्रान्तपुरुषस्याप्तवाक्येन तयोर्निवृत्यास्न्योरपि पुरुषार्थत्वदृष्टेः । अत्र सङ्गहः-“‘आत्माज्ञानमलं निर- स्तममलं प्रासं च तत्वं परं कण्ठस्थाभरणादिवद्भ्रमवशाच्छायापिशाची यथा । आप्तोक्त्याप्तिनिवृत्तिवच्छ्रुतिशिरोवाक्याद्गुरोरुत्थिताद्धस्तध्वान्तनिरासतः पर सुखं प्राप्तं तयोरुच्यत” इति । न च मुक्तानामपि वसिष्ठभीष्मप्रभृतीनाम परोक्षज्ञानिनां पुनर्देहान्तरश्रवणात्केवलज्ञानोत्पत्तिसमय एवाल्पज्ञानाम स्माकं मुक्तिर्भवतीति कथं विश्वसिमोऽतो ज्ञानव्यति रिक्तमप्युपायान्तरं किञ्चिः त्कर्तव्यमिति वाच्यं शास्त्रप्रामाण्यादेव तदुपपत्तेः। ‘‘ब्रह्म वेद ब्रह्मैव भवति” , "तरति शोकमात्मवित्” इत्यादिश्रुति भिर्ज्ञानोत्पत्तिसमयमेव मुक्तिप्रतिपा दनात् । तद्भुक्तं शेषेण –‘तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोक” इति । वसिष्ठादीनां त्वाधि कारिकपुरुषत्वेन यावदधिकारं प्रारब्धवेगप्रयुक्तशापादिना स्वीकृतावान्तर देहपातेऽपि तद्देहभाविभोगस्य निवारयितुमशक्यत्वात्प्रारब्धस्य विना भोगेन क्षयनुपपत्तेः । ‘यावदधिकारमवस्थितिरधिकारिणां’’ इति भगवद्व्यासैर्विशे- षितस्वात् । अस्मदादीनां च प्रारब्धकर्मणोऽनेकदेहारम्भकत्वसम्भवेऽपि चरमदेहं विनापरोक्षज्ञानोत्पत्तेरसम्भवात् । वामदेवेन तथा दृष्टत्वात् । अन्यथा गर्भस्थस्य श्रवणाद्यभावेन ज्ञानोत्पत्त्यनुपपत्तेः । ननु ज्ञानिनामपि स्वप्नावस्थायां देहान्तरस्वीकारान्मुक्तानामपि पुनर्देहान्तरस्वीकारः किं न 1. Bri %. 4. 4. 6. 2. Idem. 3. 2. 11. There, however, the reading is समवनीयन्ते १. See Mcoins ii (2nd. edn.). २. Paramewhasra 89. ३. Brahmcgitra 3. 3. 32. ४. A6%. Up. 4. 5.