पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ वेदान्तस्वारीका [ १, खण्डः २, ३ . रित्युक्तं तदेव वाक्यार्थभूतमात्मानमाश्रये । किमर्थम्। अभीष्टसिद्धये । अभीष्टं शास्त्रार्थप्रतिपत्यन्यथाप्रतिपत्तिविप्रतिपत्तिनिरासलक्षणं यथाशास्त्रम र्थसङ्ग्रहसामर्थ्यलक्षणं च । तस्य सिद्धिः सम्पत्तिस्तस्यै तदर्थमित्यर्थः ॥ १ ॥ एवं शास्त्रप्रतिपाद्यपरदेवतातत्त्वानुस्मरणलक्षणं मङ्गलं विधायेदानीं “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ” इत्यादिशास्त्राद्देवताभक्तिवद्गुरुभक्तरपि विधाङ्गत्वप्रतीतेः ‘देवमिचाचार्यमुपासीत’ इत्यादिस्मृतेश्च गुर्वाराधनोक्तिपू र्वकं स्वचिकीर्षितं प्रतिजानीते--अर्थत इति श्लोकेन । वेदान्तो वक्ष्यमाण लक्षणस्तस्य सारो मथितrर्थन्तं वक्ष्ये। तच्च यथमिति स्वमत्यनुसारेण । अन न्तशाखाप्रविततस्या तिगम्भीरार्थस्य वेदान्तस्यार्वाग्बुद्धिभिरपरिच्छेदात् । तदु क्तमभियुक्तैः गुरुचरणसरोजसन्निधाना- दपि वयमस्य गुणैकलेशभाजः । अपि महति जलार्णवे निमग्नाः सलिलमुपाददते मितं हि मीना” इति ॥ एतश गर्वपरिहारोक्तिवचनं न पुनर्वादिभयनिमित्तं यथाशास्त्रमर्थसङ्गहा- दित्यर्थः। किं कुरु । गुरुनाराध्य । भक्तिश्रद्धातिशयस्तुतिनमस्कारादिना देवमिव पूजयित्वा । गुरूनित्येकस्मिन्बहुवचनं पूजार्थम्। किंनामानो गुरव इत्यपेक्षायां स्वस्य साम्प्रदायिकत्वज्ञापनाय तान्नामतो निर्दिशति–अद्वयान न्दानिति । नाम्नो डित्वादिवत्संज्ञामात्रत्वं व्यावर्तयति-अर्थेत इति । अपि शब्दः शब्दार्थयोः समुच्चयार्थः । न केवलं शब्दतः किन्त्वर्थतोऽपीति । तत्र हेतुः--अतीतद्वैतभानत इति । अतीतं द्वैतं यस्मात्तदतीतद्वैतं प्रत्यगा त्मतत्वं तस्य भानं साक्षात्कारस्तस्मादतीतद्वैततभानतः । ‘अतीतद्वैतभावत’ इति पाठे तत्वज्ञानविध्वस्तनिखिलभेदब्रह्मात्मत्वादित्यर्थः ॥ २ ॥ ब्रह्मात्मप्रतिपत्तिपरेषु श्रुति-सूत्रेषु विद्वद्निर्मित निबन्धेषु चाविशेषेण वेदान्त शब्दस्य लोके प्रयोगदर्शनात्सर्वत्र मुख्यवृत्तितः प्रतीतिं वारयन्मुख्यगौण- भेदेन वेदान्तशब्दं व्युत्पादयति-वेदान्त नाम इत्यादिना । उपनिष- च्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः । उपनिपूर्वस्य किप्रत्ययान्तस्य षद्क्विप्रत्ययान्तस्य पदलृ- विशरणगत्यवसादनेष्वित्यस्य धातोरुपनिषदिति रूपम् । तत्रोपशब्दः सामी- प्यमाचष्टे तच्च सङ्कोचाभावात्सर्वान्तरे प्रत्यगात्मनि पर्यवस्यति । निशब्दो निश्चयवचनः । सोऽपि तत्तत्त्वमेव निश्चिनोति तन्नैकट्यवाच्युपशब्दसामाना 2. P. Wrongly, आर्थg . २. St6. 23. ३. 4pastomic Str८ L. 6. 18. ४. S¢f%sepg8'dirrck« i, B.