पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१० वेदान्तसारटीका [ खण्डः ४ काम्यनिषिद्धवर्जनपुरःसरमिति । एवं नित्याद्यनुष्ठानस्य शुद्धे चैकभविक त्वनियमं व्यावर्तयति-अस्मिन् जन्मनि जन्मान्तरे वेति । <भनेकजन्मसंसिद्धस्ततो याति परां गतिम्”। ‘न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति” । इत्यादिस्मृतेर्जन्मान्तरानुष्ठितस्यापि जन्मान्तरोपकारकत्वसम्भवादिति भावः । एवं काम्यनिषिद्धवर्जनपुरःसरमिहजन्मनि जन्मान्तरे वानुष्ठितनि- त्यादिक्षपितकल्मषस्य विवेकादि सrधनचतुष्टयसम्पत्तौ कारणमाह-आपातत इति । आपाततो विचारेणेदमित्थमेवेति पर्यवधारणमन्तरेणाधिगतोऽखिलो वेदार्थो येन स तथा । वेदशब्दो वेदान्तविषयः । वेदार्थज्ञाने हेतुमाह - विधिवदिति । ‘‘ब्रा‘ह्मणेन षडङ्गो वेदो निष्कारणोऽध्येयो ज्ञेयश्च” इति वचनान्नित्याध्ययनविध्युपस्थापितवेदान्तवचोभिर्निरुक्तव्याकरणाद्यङ्गोपकरणैर- नवबुद्धतात्पर्यलिङ्गैरधिगताखिलवेदान्तार्थ इत्यर्थः । एतदुक्तं भवति । वस्तु- तश्चित्सदानन्दब्रह्मस्वभावोऽप्यास्माऽनाद्यनिर्वाच्यचिद्यसम्बन्धलब्धजीवभा वोऽविद्याकामकर्मवशंगतः काम्यनिषिद्धाद्यनवरतमाचरंस्तत्फलभूतस्वर्गनरकौ भुञ्जानस्तद्भोगवासनावासितस्तदनुरूपं पुनः कर्म पुनः फलमित्येवं घटीयन्त्रवत्कुलालचक्रवद्वोर्ध्वाधस्तिर्यग्भ्रमणमविश्रममनुभवन् हृष्टः कृतार्थो मूढो दुःखी देत्यात्मानं मृषेव मन्यते । स पुनः एकः काम्योऽपरो नित्यस्तथा नैमित्तिकः परः । प्रधन्येन फलं शुद्धिरार्थिकी कस्यकर्मणः । प्राधान्येन मनःशुद्धिर्नित्यस्य फलमार्थिकम् । केवलं प्रत्यवायस्य निवृत्तिरितरस्य तु” ॥ इत्यादिपुराणवचनादतीतानेकजन्मसुकृत यादृच्छिकपुण्यपुञ्जपरिपाकोदयवशा त्काम्यफलेषु जातदोषबुद्धिराध्यात्मिकादिदुःखत्रयं च निषिद्धाचरणफल- माकलयन् काम्यनिषिद्धे परित्यजन्नीश्वरार्पणबुध्ध्यानुष्ठितनित्यादिक्षपितकल्मष- तया नितान्तनिर्मलस्वान्तोऽधीतसाङ्गवेदार्थापातालोचनया लब्धविवेकादिसा धनसम्पन्नः स्वात्मयाथात्म्य जिज्ञासुर्वेदान्ताधिकारीति ॥ काम्यादिपदार्थान् कथयति-काम्यानीत्यादिना । फलोद्देशेन विधीय ca १. ४tत. wi. 45. २. In i. 40. ३. See Notes. ४. For these two siumile's, see Marayii (2nd edh.). ५. Site-Kc6- Hi!, p. 345. In P. each word in this line is neuter एकं &c. ६. See Note,