पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ४] विद्वन्मनोरथनी ७ ३ इत्यपि स्वप्रक्रियामात्रमित्यास्तां विस्तरः । अस्तु वा क्वचिद्भावस्यापि कारण त्वं तथापि न प्रत्यवायस्याकरणहेतुत्वं प्रत्यवायशब्दवाच्यस्य पापादृष्टस्य तञ्च न्यागामिदुःखस्य वा निषिद्धक्रियाजन्यत्वात् ‘पापकारी पापो भवति’, ‘मंथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूया योनिमापद्येरन्’ इति च श्रुतेः । तस्मादकरणे प्रत्यवायसाधनानि प्रत्यवायज्ञापकानि नित्यानीति । व्याख्यानं सुव्याख्यानमिति ॥ सन्ध्यावन्दनादीनि इत्यादिपदात्पञ्चमहायज्ञादिग्रहः। निमित्तमात्रमा- साद्यावश्यकर्तव्यतया विहितानि नैमित्तिकानि । एतदाह-पुत्रेति । जाते ष्टिर्नाम ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते” इति विहिता । आदिप दात् ‘यस्या हित्ताग्नेगृहान्दहत्यग्निरग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इत्यादिनोक्तानां क्षामवत्यादीनां ग्रहः । उपरागस्नानादि च स्मार्तमुदाहरणी यम् । यद्यपि जातेष्टिवाक्यशेषे ‘‘यस्मिन् जात एतामिष्टिंं निर्वपति पूत एव तेजस्व्यस्नाद् इन्द्रियावी पशुमान्भवति” इति पुत्रगाम्यवान्तरफलश्रवणान्न वक्ष्यमाणकर्तुगामिद्विविधफलानुकूलं जातेष्ट्युदाहरणं तथापि नैमित्तिकस्व रूपमात्रच्युत्पादनायोदाहरणं न दुष्यतीति द्रष्टव्यम् । विहिताकरणप्रतिषिद्ध सेवारूपनिमित्तविशेषानुबन्धीनि प्रायश्चित्तानि। पापक्षयमात्रोद्देशेन विहि तानीति वा । आदिपदात्कृच्छ्रादिग्रहः । शास्त्रबोधिते सगुणे ब्रह्मणि दीर्घ कालादरनैरन्तर्योपेतमनोवृत्तिस्थिरीकरणलक्षणानि उपासनानि। निदिध्या- सनाद्भेदमाह-सगुणेति । उपासनानां ज्ञानाद्भेदं दर्शयति-मानसव्या- पाररूपाणीति । शाण्डिल्यविद्ाय नाम ‘‘सर्वं खल्विदं ब्रह्म” इत्युप क्रम्य स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप” इत्यादिना छान्दोग्ये विहिता । वाजिनामग्निरहस्याख्येऽपि काण्डे ‘स आत्मानमुपासीत मनो- मयं प्रणशरीरं इत्यादावुक्ता । बृहदारण्यके च ‘‘मनोमयोऽयं पुरुषों भासत्य" इत्यादौ प्रत्यभिज्ञाता विद्या । आदिशब्दाद्दहरेवैश्वानरादि विद्यान्तरप्रहः । ११ २ इदानीमुक्कलक्षणानां नित्यादीनामीश्वरार्पणतयानुष्ठीयमानानां परमफलं दर्शयति-एतेषामिति । आदिपदानैमित्तिकप्रायश्चित्तयोर्ग्रहः । नित्यादीना १. Brih. 4. 4. 5. २. Chha. 5. 10. T. ३. See Notes . ४. at%, Sunita 2. 2. 5. 3. ५. Idem 2. 2. 2. 5. The two words आहिताग्नेः and अग्निः, however, are not in TS. ६. Idem. 2. 2. 5. 4. ७. Manu८. xi. 209-216. ८. Chha3. 14. 1, 2. ९. s'atopatha. 10. 6. 3. 2. १०. B¢i%, 5. 6. 1. ११. Cha, 8. 1; 5. 11-18.