पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ४ ] विद्वन्मनोरजनी ७५ श्रुतेरश्वव” इति न्यायात्। उक्तं च भाष्यैकृद्भिः —‘"विविदिषासंयोगात्तु बाह्येतराणि यज्ञादीनि” इति । तत्रैव स्मृतिं संवादयति-तपसेति । आदि पदात् कषायपक्तिः कर्माणि” इत्यादिस्मृत्यन्तरग्रहः ॥ ननु नित्यादेः सत्त्वशुद्धितदैकाग्र्य फलकत्वे ‘कर्मणा पितृलोको विद्यया देवलोकः’, ‘सर्व एते पुण्यलोका भवन्ति’ इति श्रुतिर्नित्यादीनां पितृलो कादिफलपरा पीड्येतेत्यत आह —-नित्यनैमित्तिकयोरिति । अत्र प्रायश्चि- त्ताग्रहणं तस्यावान्तरफलाभावात् । न ह्युपात्तदुरितक्षयमन्तरेण तस्य किञ्चि त्फलं श्रुतमस्ति । अन्ययोस्तु तच्छूयत इति विशेषः । नित्यनैमित्तिकयोः पितृलोकप्राप्तिरवान्तरफलमुपासनानां सत्यलोकप्राप्तिरिति विवेकः । तद्यथा आम्रे फलार्थे निमिते छायागन्धावित्यनूपद्येते” इति स्मृयुक्तछायागन्धव त्पितृलोकादिफलस्यावान्तरत्वमानुषङ्गिकत्वम् । तदुद्देशेन नित्यादेरविधाना द्विविदिषासंयोगस्य च विधानाच्छुद्धेरेव महाफलत्वमिति भावः । ननु पितृलोकस्य कथं नित्यादि साध्यत्वं श्राद्धादिकर्मसाध्यत्वात् । देवलोकस्य च <अष्टाशीतिसहस्राणां मुनीनामूर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थाः इत्यादिस्मृतेनैष्ठिकाद्युर्ध्वरेतआश्रमधर्ममात्रसाध्यत्वावगमात्कुतो विद्याफलत्व मिति चेदत्र पृच्छामः । किं श्राद्धादि नित्यनैमित्तिकरूपं कर्म काम्यं वेति । आधे कथं न नित्यादेः पितृलोकः फलम् । द्वितीये त्वस्य विध्युद्देशफलेनैव निराकाङ्क्षत्वात्पितृलोकफलसम्बन्धाभावान्नापि विना विद्यामूर्ध्वरेतभाश्रमधर्म- मात्रेणोत्तरमार्गगमनं सम्भवति । ११ ‘विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः” ॥ इति श्रुतौ विद्याविरहिणामुत्तरमार्गनिषेधात् । निर्णीतं चैतदाचार्येर्गुणोप १. Iden. 26. २. Srirahabhasgळ on 3. 4, 2, last sentence. ३. The whole verse stands thus in Bhasya on 8. 4. 26 : “कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः। कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते” ॥ I cannot trace it to its source. ४. Burjb. 1. 5. 16. ५. CM८2. 23. 2. ६. Apostbodh¢rnbsorb 1. 7. 20. 3. It is quoted by Sankara on Brahmax8ltrav 4. 3. 14, and referred to by Sures'vara, in his Bihodorango%b®d¢i&g (page 34). He says 'फलान्तरधृतेः साक्षात्तद्यथाम्रस्मृतेस्तथा । आनै निमित इत्यादि आपस्तम्बस्मृतेर्वचः ” ॥ See Notes. ७. Visit P. 2. 8. 93, slightly modified. ८. S'catl८, 10. 5. 4. 16.