पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शास्त्रग्रन्थानां मूलभूतानामुपनिषदां सर्वसमन्वयव्याख्यानशेखर इति, श्रुतिवाक्येष्वपि भेद- अभेद- घटक– सगुण – निर्गुणवाक्यानां, एवमेव, श्रुति-स्मृति-पुरण इतिहासानां, परमर्षिभिः परमाचार्येश्ध आरचितानां सूत्रशास्रग्रन्थानां च सवां साम रस्यसम्पादकम्, समीचीनव्युत्पतिपरिपूरकवेदान्तशास्रमविजिगमिधूणां छात्राणां सर्वेषाम् अत्यन्तोपकारकम्, अतिविशिष्टं च प्रकरणमि,ि अस्य अशेषलोकशरण्यस्य अस्मत्कुलधनस्य अपारवात्सल्यैकजलधेः श्रीशेषशैलपतेः श्रीनिवासस्य समुग्वे, तस्मै ' शङ्खचक्रप्रदानेन s"* ) , 35***********s ****सैers पुण्यसंकीर्तनः पुण्यो ब्रह्मराक्षसमोचकः । यादवापादितायार्थवृक्षच्छेदकुठारकः । अमोघो लक्षणमुनि. शारदाशोकनाशकः । निरन्तरजनाज्ञाननिमचनविचक्षणः | वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः । परमिप्रायतत्त्वतो यमुनाङ्गुलिमोवक ॥ 15 (आचार्यसूक्तिमुक्तावलिः) 1. श्रीमद्रामानुजमुनिसार्वभौमनां अन्तरङ्गप्रियः : तदेकदैवतैः चरमपर्वनिष्ठागरिछै: महाप्राईः श्रीमदान्ध्रपूणैः प्रणीते श्रीरामानुजाटोत्तरशतनामस्तोत्रे श्रीमद्रामानुजाचार्याणां श्रीवेङ्कटाचलाधीश-शङ्खचक्रप्रदानादिकं चरित्रं, महेिमा च सम्यगभिवण्र्येते । यथाहि--

  • क्षन्तिमत्यात्मजः श्रीमान् लीलामानुषविग्रहः ।

सर्धशाम्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रेि; ।। नारायणकृपापात्रं श्रीभूतपुरनायकः । { परायोगिविलासः }