पृष्ठम्:वैराग्यशतकम्.djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
10
THE VAIRAGYA-ŚATAKAM


 15. For food, (I have) what begging brings and that too tasteless and once a day ; for bed, the earth, and for attendant, the body itself; for dress, (I have) a worn out blanket made up of a hundred patches ! And still alas ! the desires do not leave me!

 [ विषया:- (Objects of desires haunting the mind.]

स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥१६॥

 मांसग्रन्थी - Lumps of flesh (dual number). कनककलशावित्युपमितौ- ( become ) golden jugs in ( poets ) comparison. श्लेष्मागारम्— seat of phlegm, saliva, etc. शशाङ्केन तुलितम्-is compared to the moon. करिवरशिरस्पर्धि- claiming likeness with elephant's forehead. मुहुर्निन्द्यं रूपं etc- form deserving constant contempt has been magnified (in praise ) by certain poets.

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात् परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जन:
शेषः कामविडम्बितान्न विषयान् भोक्तुं न मोक्तुं क्षमः ॥१७॥

 17. Among sensual persons, Siva is unique sharing half His body with His beloved ; and again, among the dispassionate, there is none superior to Him, unattached to the company of