पृष्ठम्:वैराग्यशतकम्.djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
20
THE VAIRAGYA-ŚATAKAM


लोकेर्भत्सरिभिर्गुणा वनभुवो व्यालैनृर्षा दुर्जनै-
रस्थैर्येण विभूतयोऽयुषहता ग्रस्तं न कि केन वा ॥३२॥

32. Birth is preyed upon (lit. attacked) by death ; brilliant youth by old age; contentment by greed ; happiness of self-control by the wiles of gay women ; virtues by the jealousy of men ; forest tracts by beasts of prey ; kings by the wicked (in counsel) ; and powers even are vitiated by their evanescence ; what on earth is not seized upon by something else ?

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते ।
लक्ष्मर्यत्र पतन्ति तत्र विवृतद्वारा इव ब्यापदः ।
जातं जातमवश्यमाशु विवशां मृत्युः करोत्यात्मसा-
त्तत्कि तेन निरंकुशेन विधिना यन्निमितं सुस्थिरम् ॥३३॥

33. Health of men is destroyed (lit. rooted out) by hundreds of varied ailments of body and mind ; wherever there is Lakshmi (the goddess of prosperity), there perils find an open access ; death sure annexes to itself, rendering impotent very soon. whatever is born again and again. Then what is created as stable by the absolute Creator ?

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनमुखस्फूतिः प्रियामु स्थिता।
तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥३४॥