पृष्ठम्:वैराग्यशतकम्.djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
37
OR THE HUNDRED VERSES ON RENUNCIATION

परिभ्रमसि कि मुधा क्वचन चित्त विश्रम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतमननुस्मरन्नपि च भाव्यसंकल्पय-
न्नतर्कितसमागमाननुभवामि भोगानहम् ॥६२॥

 62. Why dost thou, my mind, wander about in Vain ? Rest (thyself) somewhere. Whatever happens in a particular way, happens so by itself, and not otherwise. So not thinking over the past, nor resolving about the future, I realize enjoyments that come without engaging my thoughts.

एतस्माद्विरमेन्द्रियार्थगहनादaयासन्नादाश्रय
श्रेयोमार्गमशषङ्गःखशमनव्यापारदकं क्षणात् ।
स्वामीभावमुपैहि संत्यज निजां कल्लोललोलां गति
सा भूयो भज भङ्गुरां भवरत चेतः प्रसीदाधुना ॥६३॥

 63. Desist, o heart, from the troublous labyrinth of sense-objects ; take that path of (highest) good which is capable of bringing about in a moment the destruction of endless troubles; get thee to the state of thy Atman ; give up thy stream-like agitated flux; b¢ calm now and never again seek transient worldly attachments.

मोहं मजर्जय तामुपार्जय रतिं चन्द्रार्धभूडामणौ
चेतः स्थर्गतरंगिणीतटभुवमासभङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च क्ष्रीषु च
ज्वलाग्न षु च पन्नगेषु च सुहुद्वर्गेषु च प्रत्ययः ॥ ६४॥