पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यकिषिर्वक इतोय विमर्शः । "अगाधापारसंसारसागरोत्तरसेतवे ।। देहार्धधृतकान्ताय कन्दपद्धपिशे नमः ।।" इति । अत्र सागरोत्तारशब्दावुभावपि पुनरुक्तौ, एकम्यागाधत्वापारत्वलक्षणसाधा- रणसागरधर्माध्यारोपसामर्थ्यात् सेतुसम्बन्थाई संसारम्य तद्रूपतावगतेः । आथयेऺव ह्यत्र रूपणा युक्ता अनुमेयत्वात् , न श॥ब्दी । यथा -- “चुम्बने विपरिवर्तिताधर हस्तरोधि रशनाविधट्टने । विन्नितेच्छमपि तस्य सर्वतो मन्मॎथन्धनमभूद् वधूरतम् ॥" इत्यत्र मन्मथस्यानलत्वेनेतरस्य च सेतोनियमेनोत्तरणार्थत्वेन प्रसिद्धेः । अनेन च ‘सकलकलाकनकनिकषपाषाण' इत्यादौ कनकादिशब्दानामपि पौनरुक्त्यं व्या- ख्यातम् । "करकलितनिशातोखातखङ्गाग्रधारा- दृढतरविनिपातच्छिन्नदुष्टारिकण्ठः।" इत्यत्र नवानां पदानामवरत्वम् । तत्र यद् खड्गस्य करकलितत्वादिविशेषणच- तुष्टयं तत् पुनरुक्तं तत्र तम्य व्यापार्यमायास्य तत्त्वाव्यभिचारात् । यच्चाग्रत्व- विशिष्टाया धाराया वचनं तत् पुनरुक्त खड़न्यैव करणत्वविवक्षायामौचित्यादेव तत्प्रतीतिसिद्धेः । यचात्र दृढतरत्वविशिष्टो विनिपातः करणभावेनोपात्तो, यदपि दुष्टत्वमरीणां विशेषणं तदुभयमपि पुनरुक्तमेवार्थसामथ्यसिद्धत्वात् । अतश्च खड़- च्छिन्नारकिण्ठ इति पदचतुष्टयमेवात्र सारम् । अन्यत्त्ववकरप्रायं वृत्तस्य पूरणायैव पर्यवस्यति नार्थविशेषस्य कस्यचिदिति । यथा-- “शीथुरसविषयपानक्रियाबशावासजन्मभदावविश। ।। गलदंशुकद्दश्यमुखी सुखयते किमपि कमितुरचिरोढा ।” इत्यत्र रसादीनां सप्तानामवकरत्वम् । यथा वा ----- मदिराद्रवपानवशावासतऽदवमदविचूणणतात्ममव ।। तव तरुण ! मदनदीपनमिदमक्षियुग समाभाति ॥" इति । अत्र द्रवादीनां पोडशनामवकरपदानां पौनरुक्त्यं प्रयुक्तान्तर्गताभ्यां द्वा- भ्यामेव मदिराक्षिपदाभ्यां सम्बोधनीकृताभ्या तदर्थप्रतीतिसिद्धेः । यथाह भरतः--- "आघूर्णमानमध्या या क्षमा चाञ्चिततारका । दृष्टिार्विकसतािपाङ्ग मदिरा तरुझे मदे ।।" इति । एषां चावकरपदानां पर्यायेण यथायोगमेकादिप्रयोगे सति लोष्टसञ्चारक्रमे-