पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीय विशः ।। तेन वरमयमत्र पाठ श्रेयान् ‘आशगड़ा-निरागेभिताऽनुयाता मघवा वि- लासै.' इति । न चैव क्रियान्तः । अन्नक्षः । यथा ----

  • ळच्छी दुहिआ जामाद हरी तह छिळ गई ।

| अमयमअङ्का अ सुआ अहा कुइन्छ सहीहि ।।" इति । अत्र लक्ष्म्या दुहितृत्वममृतमृगझया. मुनत्व (च) विधीयमानम् नेयां त्रैलोक्यक- स्पृहणीयतया तत्कुटुम्बम्य महोदधे. याया आपतत्वमुपपद्यत इति द्वयमेवोपादेय द्रष्टव्य नान्यत् । तत्र हि सरावद। इरडाअाश्च सन्क्रयालङ्कारत्वेऽपि न तयोर्जामातृगृहिणीभावेन विधानमिति न महोदध. लांघानियोगः यान्नबन्धनमत्य- द्धतास्पदत्वमस्य स्याद् इति तद्विधान वाच्य-यावचनं दोषः । अथ हरिजमाता गङ्गा गृहिणीत्येवं विपर्ययेणात्र सम्बन्ध. करिष्यने तन्य प्राचीनत्वात् । तथा च न यथोक्तदोषावकाशः इति । सत्य । किन्तु न सर्ववियोऽय जम्बन्धम्य पुरुपा- धीनत्वोपगमः । तस्य हि विशेषणविशप्याव एव विदाऽवगन्तव्यः । यत्र स्व- सौन्दर्यादेव तयोरन्योन्यापेक्ष (न') यिनुवादभाव तत्र हि यथाश्रुतपदार्थसम्बन्ध- निबन्धनोऽर्थप्रतीतिक्रम इति तत्रैव पदार्थपपर्यनियमोऽवगन्तव्यः । यथा -- त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुवा विपुलपत्रपुटा घटाश्च । मूलं दलं च कुसुम च फल च भोज्यं पुन्नरय जातमटवीगृहमेधिनस्ते ।। इति । प्रत्युदाहरण यथा ---- ‘शय्या शाद्वलमासन शुचिशिला सझ दुमाणामधः शीतं निझरवारि पानसशन कुन्दाः सहाया मृगाः । । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको बने। दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते ।” इति । अत्रोदाहरणप्रत्युदाहरणप्रतीत्यर्यदन्तरं तन्मतिमतामेवावभासते, अन्येषां तु शपथप्रत्येयमेव ।। अनुवाद्यमनुक्कैव न विधेयमुदीरयेत् ।। न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रनितिष्ठति ॥ ९.४ ।। विधेयोद्देश्यभावोऽयं रूप्यरूपकतात्मक. ।। न च तत्र विधेयोक्तिरुद्देश्यात् पूर्वमिष्यते ।। ९५ ।। इत्यन्तरश्लोकौ । यथा-- २६ लक्ष्मीहिता जामाता हरिस्तथ राहिणा गङ्गा । अमतमृगाह्रौ च सुतावहो कुटुम्ब महोदधे ॥