पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
निवेदना ।

 श्रीराजानकमहिमभट्टप्रणीतो योऽसौ व्यक्तिविवेको नामालङ्कारशास्त्र ग्रन्थः प्राग्भिरलङ्कानिबन्धकारैस्तात्पर्यतोऽनुसहितः प्रसिद्धोऽपि समग्रदशनुपलम्भात् काव्यमालादिषु ग्रन्थावलिषु न गुम्फित', सोऽयम् अनन्तशुयनसँस्कृतग्रन्थावल्या सम्प्रति सहृदयेभ्य आस्वादयितु दीयत इत्युच्चैः सन्तुष्यामः ।

 अस्य राजकीयग्रन्थशालाया द्वावादर्शवासादितौ । तत्रैको जीर्णप्रत्रो द्वित्र शतवर्षदेश्यो द्रमिलग्रन्थलिपिस्तालपत्रात्मकः, अपरस्तु वर्षत्रयोविशत्याः प्राक् तत एवं प्रतिरूपितः, योऽतीतवञ्चिमहाराश्याः प्रियतमेन विद्वद्वतसेन महामहिमश्रीकेरलवमदेवेन पण्डितकविमणौ ३.अतीतरामस्वामिशास्त्रिमहाशये मयि च सह कृत्वनाः कूपतटमठीयादर्शान्तरसवादेन तदानी शोषितः ।। | मयैतदवलम्बनेन पुनस्संशाधन कृत्वा ग्रन्थस्य मुद्रणकर्मण्युपक्रामिते पन्तळ-राजसकाशादन्य आदर्श आसादितः, यत्र मूलस्यातिप्रौढ व्याख्यानमपि किञ्चिद्नद्वितीयविमर्शान्तमन्ते योजितमप्रतीक्षितमुपलब्धम् । अस्य ख.सज्ञस्य पाठान्तर तत्तत्पृछैष्वधस्तानिवेशितम् ।

 अथ निष्पन्नकल्पे मूलमुद्रणे बङ्गलूरपुरा आङ्लभाषामहापाठालयसस्कृतप्र. वक्ता बि. ए., एम्. आर्. ए. एस्. इति बिरुदधरः Mg T" श्रीनरसिंहय्यङ्गारमहाशयः, पुरातनवस्तुविचारकार्यालय (Archaeological office) पण्डितः श्रीमान् अनन्तायेमहाशयश्च दुर्लभग्रन्थरत्नप्रकाशनकर्मण्यस्मिन् साह्याधत्सया कमप्यादर्शमह्य सकृपं प्रेषयता, यस्य ग.सज्ञस्य पाठभेदा मूलाद्बहिरेव योजिताः ।

 व्याख्यानं तु मूलमेलनसौकर्यविरहाद् मूलात् पृथगेय मुद्रयित्वा पुस्तक स्यान्ते सश्लेषितम् । तत्तन्मूलपृष्ठसम्बन्धिनश्च प्रथमोपात्तस्य व्याख्येयपदस्य पार्थे तत्तन्मूलपृष्ठसङ्ख्या व्याख्यायमानमूलांशसुखबोधाय निवेशिता ।

 एष तु व्याक्तिविवेकस्य प्रतिपाद्यपरमार्थः ----- व्यञ्जकस्तावद् ध्वनिरुच्यते ।व्यक्तौ च सम्भवन्त्यां व्यञ्जकत्वं युक्तम् । व्यक्तिस्तु न सम्भवति व्यङ्ग्याइभेमतानां


१ राज्ञामानक इवानकः पटहो ग्रन्थनिर्माणद्वारेण यश.प्रख्यापकत्वादियनुरातार्थ किमपि सन्ये, बिरुद ‘राजानक' इति, येनाङ्किता. जानकानन्दवर्धन-जानकरुय्यक-राजा- अक्कलकप्रभृतये..