पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMinily intuismeyinwuranatungamarnathyingindein urminal व्यक्तिविवेकव्याख्याने द्वितीयों विमर्शः । ३९ विति वक्तृश्रोतृगते वाक्यार्थविमर्श सूक्ष्मत्वेनास्फुटरूपोऽस्त्येव पौर्वाप प्रतिभात इति यावत् । पदार्थबुद्धाविति वाक्यार्थपूर्वभासिन्याम् । तत्रापीति । वक्तृश्रीनगतवास्यार्यविम्- शेऽपि सूक्ष्म पदार्थाश्रयो दोषो दुर्निवार पदार्थानतिक्रमेणैव वाक्यार्थविमर्शस्य व्यवस्थितत्वा- दित्यर्थ । प्रमादज इति । एव सति प्र( क्रम्यमान++)परामर्शदोषस्तावत् परिहृता भवति । प्रतीपगमनतोरिति गजसेतुबन्धादित्य य ! शाब्दस्येति पञ्चम्यन्तत्वात् । तदीयतोथी- भिधानेति हेतुहेतुमतोस्तदीयतीर्थशब्देन व्यवधाने सतीत्यर्थ । गङ्गाविशेषणमुनोत गज- सेतुबन्धामिति पाठे ! अयमत्राशयः- शाब्दो यत्र हेतुहेतुमद्रावस्तत्र हेतुत्वेनापन्यासान तयोर्य- वधान किञ्चित् कार्य, प्रतीतिविप्रकर्षप्रसङ्गात् । आर्य हेतुहेतुमद्भावे उपन्यस्तस्य हेतुत्वाइ विशेष- णभूतस्य हेतोर्विशेष्यस्वरूपवर्णनेन चरितार्थत्वात् सत्यपि व्यवधाने न प्रतीतिविप्रकर्ष कश्चित् . पर्यालोचनसामाद्धेतुत्वप्रतीते । अत्र च श्लोके तीर्थे तीये इति पदद्वयाकरणेऽपि वाक्यार्थस्य निराकाडक्षत्वात् तत्करणमपुष्टार्थमेव । तदेति तच्छब्देन । (इति तच्छब्द ?) आरोपनिवृत्ता- विति आरोपो भ्रमोऽन्यस्यान्यत्वेन प्रतीति , यथा नवजलधरस्य सन्नद्धदृप्तनिशाचरत्वन । तानिवृत्तावत्र वक्ष्यमाणायामारोपविषयस्य जल बरादेवस्तुसत प्रकाशमानस्येदमादिना न्याय्ये निर्देशे तस्य परामृश्यसमीप एव प्रयोगेण भाव्यम् । यस्त्ववस्तुसदारोग्यमाणनिकटे प्रयोग स क्रमभेदमावहति । यस्त्वत्रैवारोपविषयस्वरूपतया विद्युतो निकट इदमाद्यप्रयोग , तत्र दूषणान्त- रावकाश । [६८] उत्खाताममिव शैल हिमहतकमलाकरमिव लक्ष्मीविमुक्तम् । पीतमदिरमिव चषक बहुलप्रदोषमिव नुग्धचन्द्रविरहितम् ।। इतीवेति । अत्रोपालम्भरूप. पूर्ववाक्यार्थ इतिशब्दावच्छिन्न उत्प्रेक्ष्यत इत्युपालब्धेत्यत पूर्व मितीवशब्दो प्रयोज्यौ । विषयान्तरे तु प्रयोगान् क्रमभद । प्रापिपयिषुपदेनेति पूर्ववाक्या- थस्थितेन । तदधीनत्व पुरुषायत्तत्वम् । स्तस्वरम इति पीनोन्नतस्तनद्वयदर्शनादय प्रशसोक्ति । षिद्गा विटा । प्रतीतिवैचित्र्यमिति वाक्यार्थस्य तिलतण्डुलीकृतस्यावगमानवगमो । उक्ति- स्वरूपेति । उक्ति 'स्तम्बेरम परिणिनसुरसावुपैती त्यपा । तस्या विटसम्बन्धिन्या स्वरूपम् इतिशब्देनोपलक्षणत्वा र एक्शब्दादिना व्यवच्छेतुमिष्टम् । अतश्च तत्र तस्माद् इतिशब्दादिति- शब्दोपलक्षितादेवमादश्च प्राक् पूर्वम् उक्ते पूर्वप्रदर्शिताया । अन्यत् किञ्चित् पदं षिद् इत्यादि न कथनीयमित्यर्थ । एवमुदाहरणान्तरेऽपि योजनीयम् । [६९] उपाधिभावादिति इतिशब्दस्य स्वा शक्ति पूर्ववाक्यावच्छेदरूपा । तां पूर्वत्र वाक्ये समयस्तस्योपाविरितिशब्द सम्पद्यते । अतश्च न तस्यान्यत्र प्रयोग कर्त्तव्य इत्यर्थः । "पदस्यान्यस्येति षिद्भरित्यादे । अन्यथेति (विपर्ययान्तरप्रयोगे?) आसमारय विशरारुप्रतीतित्वम् । आनन्तयनियम इति “यस्य येनाभिसम्बन्धा दूरस्थस्यापि तेन स! अर्थतो ह्यसमानानामानन्तर्यमकारणम् ॥” इति न्यायेनाौचित्यवशाब्यवहितानामप्यानन्तर्यनियमो भविष्यतीत्यर्थः । अन्यतस्तहीति । अन्यतोऽचित्यवशात् । तत्कार्यलिद्धः इत्यादिकर्तव्यसिद्धेः । इति तेषा प्रयोगो नियत. स्याद् इत्युक्तम् । ननु “यस्य येनाभसम्ब(न्धो न्याय्य ?) कुत्रावतिष्ठतामित्याह कैश्चिदेवेति ।

  • 'फस्यमानवस्तु' इति पठनीय स्यात् .
  • “विषयान्तरप्रयोग' इति स्यात् . 'न्य इति न्यायः' इति पठितु युक्तम् .